________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२२
सूत्रकृताङ्गसू
मित्यर्थः, (गहि अणुस्सुयं) नहि अनुश्रुतं जीवैः (अदुवा ) अथवा श्रुतमपि किन्तु (तं) तत् सामायिकम् ( तहा) तथा = तेन रूपेण तीर्थकृत्कथनानुसारेण (णो समुद्वियं) नो समनुष्ठितम् = तद्रूपेण तदनुष्ठानं न कृतमस्मात् कारणात् प्राणिनामात्महितं सुदुर्लभमिति ॥ ३१ ॥
टीका -----
'जगसव्वदंसिणा' जगत्सर्वदर्शिना, सर्वविषयक ज्ञानवता सर्वज्ञेन 'मुणिणा' मुनिना 'नाएणं' ज्ञातपुत्रेण वर्द्धमानस्वामिना 'सामायआहिये सामायिकाद्याख्यातम् = सामायिकादि यथाख्यातचारित्रपर्यन्तधर्मः सर्वदर्शिना भगवता तीर्थकरेण प्रतिपादितः 'णूण' नूनम् निश्चयेन 'पुरा' पुरा पूर्वम् इतः पूर्वं जीवेन 'हि' नहि = नैव 'अणुस्तुयं ' अनुश्रुतम् कर्णगोचरीकृतम् 'अदुवा' अथवा यदि कदाचित् श्रुतमपि - अन्वयार्थ
जगत् के सर्व पदार्थों को देखने वाले ज्ञातपुत्र मुनि के द्वारा जो सावध त्याग रूप सामायिक धर्म कहा गया है निश्चय जीवों ने उसे पहले नहीं सुना है अथवा सुना भी है तो तीर्थंकरो के कथनानुसार उसका अनुष्ठान नहीं किया है । इसी कारण प्राणियों को आत्महितकी प्राप्ति अत्यन्त दुर्लभ रही है ।। ३१ ।। - टीकार्थ
समस्त पदार्थों के दर्शक अर्थात् सर्वज्ञ मुनि ज्ञातपुत्र वर्द्धमान स्वामीने सामायिक आदि का कथन किया है अर्थात् सामायिक से लेकर यथाख्यात चारित्र पर्यन्त चारित्र धर्म का प्रतिपादन किया है । निश्चय ही उस धर्म को अब से पहले जीव ने श्रवण नहीं किया है। कदाचित् श्रवण किया भी हो तो उनके उपदेश के अनुसार अनुष्ठान नहीं किया हैं ।
सूत्रार्थ -
જગત્ના સ` પદાર્થાને કેવળજ્ઞાન વડે પ્રત્યક્ષ દેખી શકનારા જ્ઞાતપુત્ર મુનિના દ્વારા ( મહાવીર સ્વામી દ્વારા) જે સાવદ્ય ત્યાગ રૂપ સામાયિક ધર્મનું પ્રતિપાદન કરવામાં આવ્યું છે, તેને જીવાએ પહેલાં કદી સાંભળ્યો નથી, અને કદાચ સાંભળ્યે ડાય तो तीर्थ उशना उथनानुसार तेनु अनुष्ठान ( सायर) अयु नथी. ते अरणे प्राणीઆને માટે આમહિતની ( મેાક્ષની ) પ્રાપ્તિ અત્યન્ત દુર્લભ બની ગઇ છે. ૫ ૩૧ ૫ टीअर्थ -
સમસ્ત પદાર્થોં ના દર્શીકએટલે કે મુનિ જ્ઞાતપુત્ર વમાન સ્વામીએ સામાયિકથી લઇને યથાખ્યાત ચારિત્ર પર્યન્તના ચારિત્રધર્મનું પ્રતિપાદન કર્યું છે, આ ધર્મનુ જીવે પહેલાં કદી શ્રવણ કર્યું જ નથી. કદાચ શ્રવણ કર્યું હાય. તે તેમના ઉપદેશ અનુસાર अनुष्ठान (आयरशु ) उयु नथी.
For Private And Personal Use Only