________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६१०
सूत्रकृताङ्गसूत्रे
पूर्वानुभूतान् शब्दादिकामभोगान् नाभिकांक्षेत् । तथा मायाया अष्टविकर्मणो वा त्यागः सर्वदैव करणीयः । ये पुरुषा मनोविकारकारिशब्दादि विषयेषु नासक्तास्ते एव पुरुषा स्वात्मनि स्थितधर्मादि ध्यानात्मकं रागद्वेपराहित्यात्मकं समाधिं जानंति नान्ये इति भावः ॥ २७॥
मूलम्
४
Acharya Shri Kailassagarsuri Gyanmandir
२ ३
णो काहिए होज्ज संजए पासणिए ण य संपसारए ।
८
७
६
णच्चा धम्मं अणुत्तरं कयकिरिए ण यावि मा ||२८|
छाया
नो काfथको भवेत्संयतः प्राश्निको न च संप्रसारकः । ज्ञात्वा धर्ममनुत्तरं कृतक्रियो न चापि मामकः ||२८||
I
का अनुष्ठान करने वाले हैं । वे अपनी आत्मा में स्थित, रागद्वेष परित्याग रूप या धर्मध्यान रूप समाधि को जानते हैं ।
आशय यह है -- पूर्वयुक्त शब्दादि कामभोगों की अभिलाषा नहीं करनी चाहिए | माया या अष्टविध कर्मों को नष्ट करने का सदैव प्रयत्न करना चाहिए । जो पुरुष मन में विकार उत्पन्न करने वाले शब्द आदि विषयों में आसक्त नहीं हैं, वही अपनी आत्मा में स्थित रागद्वेष भाव स्वरूप अथवा धर्मध्यान रूप समाधि को जानते हैं, अन्य नहीं ||२७|| शब्दार्थ - तथा 'संजए संयतः संयमी पुरुष ' काहिए -काधिकः' विरुद्ध कथा कहने वाला 'णो होज्ज-नो भवेत् ' न होवे तथा ' णो पासणिए - नो प्रानिकः' प्रश्नका फल कहने वाला न होवे 'ण य संपसारए - न च संप्रसारकः અનુષ્ઠાન કરનારા છે. એવા પુરુષો જ, આત્મામાં રહેલા રાગદ્વેષના પરિત્યાગ રૂપે અથવા ધર્મ ધ્યાન રૂપ સમાધિને જાણે છે.
,
આ કથનનુ તાત્પર્ય એ છે કે સાધુએ ગૃહસ્થાવસ્થામાં ભાગવેલા કામભોગાનુ સ્મરણ કરવું જોઇએ નહીં તેણે માયા અથવા અવિધ કર્મોના નાશ કરવાને સદા પ્રયત્ન. શીલ રહેવુ જોઇએ જે પુરુષો, મનમાં વિકાર ઉત્પન્ન કરનારા શબ્દાદિ વિષયોમાં આસકત હાતા નથી, તે જ પેાતાના આત્મામાં સ્થિત રાગદ્વેષાભાવ સ્વરૂપ અથવા ધર્મધ્યાન રૂપ સમાધિને જાણે છે, અન્ય પુરૂષો તેને જાણતા નથી ગાથા જ્ઞા
शब्दार्थ - तथा 'संजय - संयतः ' संयमी पु३ष 'काहिए - काशिक : वि३द्ध वार्ता उडेवावाणा 'णो होज्ज नो भवेत्' ना थाय तथा 'नो पासणिए-नो प्रानिक' प्रश्ननु इन उडवावाणा न मने 'ण य संप्रसारण- न च संप्रसारकः' भने वर्षा शोभ धन
For Private And Personal Use Only