________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थ बोधिनी टीका प्र. शु अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेशः ५९३
अयमर्थ:- मोहेन प्रावृताः केचन - 'अग्नीषोमीयं पशुमालभेत' इत्यादिशाखं पुरस्कृत्य प्रतिवादिकमेव सायकमिति मन्यमानाः प्राणिववादिकं कुर्वन्ति । अन्ये केचन स्वाभिप्रायग्रहग्रस्ताः संवादिक मुद्दिश्य दासीदास बनधान्यादिकं कुर्वन्ति । अन्ये पुनर्मायाप्रधानेन वारं वारं शरीरे जलप्रक्षेपणादि कुर्वन्ति । तथा तैरुच्यते
'कुकुटसाध्यो लोको ना कुक्कुटतः प्रवर्त्तते किंचित् । तस्मात् लोकार्थे पितरमपि सकुक्कुटं कुर्यादित्यादि ॥
'माहणे मान नाहन माहन इति उपदेशकारकः साधुः 'वियडेग' विकटेन कपटादि
संसारी जीव अपने ही कर्म से नरकादि गति को प्राप्त होते हैं ।
आशय यह है - कोई कोई मोह से आच्छादित लोग (अग्निषोमीयं पशुमालभेत ) इत्यादि शास्त्र वाक्य को आगे करके, प्राणी का वध ही कल्याण का साधक है, ऐसा मानते हुये प्राणीव आदि करते हैं। अन्य कोई अपने अभिप्राय रूपी ग्रह से ग्रस्त होकर संघादिक के लिए दासी, दास, धन, धान्य आदि का परिग्रह करते हैं । कोई कोई माया की प्रधानता से शरीर के ऊपर वारवार जलका प्रक्षेप करते हैं । वे कहते हैं
'लोक कुकुट अर्थात् कपट के द्वारा ही सिद्ध होता है, कुक्कुट के बिना कुछ भी नहीं होता है अतएव लोक के लिये पिता को भी सकुक्कुट करता है इत्यादि ।
જીવા પેાતાના કાને કારણેજ નરકાદ્રિ ગતિમાં ગમન કરે છે. આ કથનનો ભાવાર્થ એ छे से आई आई मोड्थी घेशयेता लवो “अग्निषोमीयं पशुमालभेत" इत्यादि शास्त्रवायोने આગળ કરીને, એવુ માને છે કે ‘ પ્રાણીના વધજ કલ્યાણના સાધક છે.’ આ પ્રકારની માન્યતા ધરાવતા તે લોકો પ્રાણીવધ આદિ કરે છે. વળી કોઈ કોઈ લોકો પેાતાના અભિપ્રાય રૂપી ગ્રહ વડે ગ્રસ્ત થઇને સંઘાહિકને માટે દાસ, દાસી, ધન ધાન્ય આદિના પરિગ્રહુ કરે છે. કોઇ કોઈ જીવા માયાની પ્રધાનતા વડે શરીર ઉપર વારંવાર પાણીના પ્રક્ષેપ ४३ छे. तेथे अडे छे डे
લાક કુકુટના દ્વારા જ-સિદ્ધ થાય છે. કપટ વિના કોઇ પણ વસ્તુ પ્રાપ્ત થતી નથી તેથી તે લેાકને માટે પિતાને પણ કપટયુક્ત કરે છે” ઇત્યાદિ
स. ७५
For Private And Personal Use Only