________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समगार्थ बोधिनी टीका प्र. श्र. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५९. कालपर्यायेण त्रुटितं मनुष्याणामायु व सन्धीयते, तन्त्वादिवत् इति सर्वज्ञानवता तीर्थ करेग कथितम् । तथापि आयुषोऽसंस्कार्यत्वेऽपि सदसद्विवेकविकलो मनुष्यः पापजनककर्माऽनुष्ठानान्न निवृत्तो भवति । तेनायं पापी इति कथ्यते । इत्येत सर्व ज्ञात्वा मुनिः कथमपि कर्मदायिन प्रमादं न कुर्यादिति भावः ॥२१॥
___ उपदेशान्तरमाह सूत्रकारः-'छंदेण पले' इत्यादि ।
छदेण पले इमा पया बहुमाया मोहेण पाउडा । वियडेय पलिंति माहणे सीउण्ह बयसाऽहियासए ॥२२॥
छायाछन्दसा प्रलीयन्ते इमाः प्रजा बहुमाया मोहेन प्रावृताः।
विकटेन प्रलीयन्ते माहनः शीतोष्णं वचसाऽधिसहेत ॥ २२ ॥
आशय यह है काल के पर्याय से मनुष्यों की जो आयु एक वार सूट जाती है, उसका पुनः सन्धान करना शक्य नहीं है । टूटा धागा जोडा जा सकता है, पर आयु नहीं । ऐसा सर्वज्ञ तीर्थंकर ने कहा है । इस प्रकार आयु संस्कारहीन है तथापि सत् असत् के विवेक से रहित मनुष्य पापजनक कार्य करने से निवृत नहीं होता । उसे लोग (पापी) कहते हैं। यह सब जानकर मुनि किसी प्रकार भी कर्मदायी प्रमाद न करे ॥२१॥
सूत्रकार और उपदेश करते हैं--(छंदेण पले) इत्यादि।
शब्दार्थ-'बहुमाया-बहुमायाः, बहुत माया करने वाली 'मोहेण पाउडा- मोहेन प्रावृता' मोह से आच्छादित 'इमा--इमाः ये 'पया-प्रजाः' प्रजाएँ - આં કથનને ભાવાર્થ એ છે કે મનુષ્યનું જે આયુષ્ય એક વાર તૂટી જાય છે, તેને ફરી સાંધી શકાતું નથી. તૂટેલા દોરાને સાંધી શકાય છે, પણ તુટેલા આયુષ્યને ફરી સાંધી શકાતું નથી. એવું સર્વજ્ઞ ભગવાને કહ્યું છે. આ પ્રકારે આયુ સંસ્કાર" હન (ન સાંધી શકાય એવું) છે, છતાં પણ સત્ અસના વિવેકથી જેઓ રહિત હોય છે, તેઓ પાપજનક કાર્યોમાંથી નિવૃત્ત થતા નથી. એવાં પાપકર્મ કનાર પુરુષને લેક
પાપી” કહે છે. આ વાતને સમજીને મુનિએ કઈ પણ પ્રકારે કર્મદાયી પ્રમાદ કરે જોઈએ નહીં ! ગાયા ૨૧ છે ____qणी सूत्रा२ विशेष उपहेश मापता छ । “छदेण पले" त्यादि
शहाथ - 'बहुमाया-यहुमायाः' मधुमाया ४२११vी 'माहेण पाउडा-मोहेन पावताः' भोथी माहित 'इमा इमाः' 24 ‘पया-प्रजा' प्रश्नमा छ देण---छन्दसा' पातानी
For Private And Personal Use Only