________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
23
समयार्थ बोधिनो टीका प्र. श्रु. अ. २ उ. १ भगवदादित्रायकृतनिजपुत्रोपदेशः ५११ कर्मक्षयात्मकमोक्षस्वरूपयोग्यो भवतीति समुदितार्थः । उक्तं च-- विधुनोति तु योगी पक्षौ पक्षीव भूतले । त्यक्त्वा कर्ममलं कृत्स्नं मोक्षमामोति मोक्षवित् ॥१॥ सू० १५॥
मोक्षार्थ प्रयतमानस्य साधोः मोक्षसामोप्यं प्राप्तस्य कदाचिदनुकूलोपसर्गः संपतेदिति दर्शयति सूत्रकारः-'उठिय इत्यादि ।
उठिय मणगार मेसणं समणे ठोणदिव्यं तवास्सणं । डहरा वुड्ढा य पत्थये अविसुस्से ण य तं लभेजणो ॥१६॥
छायाउत्थितमनगारमेषणां श्रमणं स्थानस्थितं तपस्विनम् ।।
दहरावृद्धाश्च प्रार्थयेरन अपि शुष्येयुर्न च तं लभेरन् ॥१६॥ क्षय लक्षण वाले मोक्ष के स्वरूप योग्य हो जाता है, यह समुदित अर्थ है। कहा भी है- "विधुनोति तु योगी " इत्यादि ।
'जैसे पक्षी पंखों को झाडता है, उसी प्रकार मुक्ति का ज्ञाता योगी इस भूतल पर समस्त कर्ममल को तप संयम से धो डालता है और मोक्ष प्राप्त कर लेता है ॥१५॥
मोक्ष के लिए प्रयत्नशील साधु को, जो मुक्ति के समीप पहुँच चुका है, कदाचित् अनुकूल उपसर्ग प्राप्त हो जाता है, यह विषय सूत्रकार दिखलाते हैं-" उहिय " इत्यादि।
शब्दार्थ-'अणगारं-अनगारम' गृहरहित मुनिको तथा 'एसणं--एषणाम' एषणा को पालन करने के लिये 'उवडियं--उपस्थितम् तत्पर और' ठाणढियं-- બાદ જ્યારે સમસ્ત કર્મોનો ક્ષય થઈ જાય છે,
ત્યારે કર્મોના ક્ષયલક્ષણવાળા મોક્ષની પ્રાપ્તિ કરવાને ગ્ય તે બની જાય છે. આ समुहित मलित थाय छ /युं ५ छ - "विधुनोति तु योगी" त्या
જેવી રીતે પક્ષી પાંખોને ફડફડાવીને શરીર પરની રજ દૂર કરે છે, એ જ પ્રમાણે મુક્તિમાર્ગને જ્ઞાતા મુન આ ભૂતલ પર સમસ્ત કર્મફલને તપસંયમ વડે ધોઈ નાખે છે. અને મોક્ષ પ્રાપ્ત કરે છે.“ ગાથા ૧પ
મેક્ષને માટે પ્રયત્નશીલ સાધુ જ્યારે મુક્તિમાર્ગ પર આગળને આગળ સંચરણ કરી રહ્યા હેય છે ત્યારે કયારેક અનુકૂળ ઉપસર્ગ પણ પ્રાપ્ત થઈ જાય છે. સૂત્રકાર હવે मे वात २ छ- "उद्विय त्याहि
शहाथ-'अणगार - अनगारम्' गृह २डित भुनिने तथा 'पसण--एपणाम्' मेषपाने पासन ४२वाने भाटे 'उवद्वियं-- उपस्थितम् तत्५२ अने, 'ठाणद्विय स्थानस्थितम्'
For Private And Personal Use Only