________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छाया
समयार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ निजपुत्रेभ्यः भगादादिनाथोपदेशः ५३९
यदि कदाचित् चक्रवर्ती अपि साधु भवेत् । अथ च तस्यैव दासाऽनुदासोऽपि साधुभवेत् तदाऽपि स्वहीनमपि साधु नमस्कुर्यात् नत्वेवं विचारयेत्, यदहंपूर्व चक्रवर्ती आसम्, कथं मत्तो न्यूनमिमं नमस्करिष्ये, एवं न लज्जेत॥३॥ .. कस्यां स्थितौ विद्यमानेन साधुना मदलज्जे न विधेये इति दर्शयितुं सूत्रआह-'सम अन्नयरं, इत्यादि ।
मूलम्समे अन्नयरंमि संजमे संसुद्धे समणे परिव्वए । जे आवकहा समाहिए दविए कालमकासी पंडिए॥४॥ समोऽन्यतरस्मिन् संयमे संशुद्धः श्रमणः परिव्रजेत् ।
यो यावत्कथा समाहितः द्रव्यः कालमकार्षीत् पण्डितः॥४॥ - यदि कदाचित् चक्रवर्ती भी साधु हो जाय और उस के दास का दास भी साधु हो जाय, तव भी अपने से हीन साधु को भी नमस्कार करे ! ऐसा विचार न करे कि में पहले चक्रवर्ती था तो अपने से हीन इस साधु को कैसे नमस्कार करूँगा । वह नमस्कार करने में लज्जा का अनुभव न करे ॥३॥
... किस स्थिति में विद्यमान साधुको मद और लज्जा नहीं करना चाहिए, यह सूत्रकार दिखलाते है "समे अन्नयमि" इत्यादि।
शब्दार्थ-'ससुद्धे-संशुद्धः' सम्यक् प्रकार से शुद्ध अर्थात् सकल अतिचार से रहित ‘समणे-श्रमणः' तपस्वी साधु 'जे आवकहा-यो यावत्कथा' जीवन पर्यन्त 'समाहिए-समाहितः शुभ अध्यवसाय रखता हुआ 'अन्नयरंमिअन्यतरस्मिन्' किसीभी संजमे-संयमे संयम स्थान में स्थित होकर अर्थात् सत्रह प्रकार के संयम स्थानोंमें से कोई एक भी संयमस्थानको विना छोडे 'समे-सम:' - જે કદાચ કોઈ ચક્રવત્તી સાધુ બની જાય અને તેને દાસાનુદાસ પણ સાધુ બની જાય, તે તેણે તે સાધુને વંદણનમસ્કાર કરતાં સંકોચ અનુભવે જોઈએ નહીં. તેણે એ વિચાર ન કરે જોઈએ કે હું પહેલાં ચક્રવત્તી હતી, તે મારાથી હીન એવાં આ સાધુને શા માટે નમસ્કાર કરું ! તેને વંદનમસ્કાર કરતાં તેણે શરમાવું જોઈએ નહીં. ગાથા રૂા
કેવી સ્થિતિમાં રહેલા સાધુએ મદ અને લજજા નહીં કરવા જોઈએ, તે સૂત્રકાર मंताचे छ- 'सम अन्नयर” त्याह
शहाथ-'सं सुद्धे सशुद्धः' सभ्य प्रथा शुद्ध अर्थात २४॥ मतियारथी हित 'समणे श्रमणः' तपस्वी साधु 'जे आवकहा-ये यावत्कथा' न पर्यन्त 'समाहिएसमाहितः' शुभ, मध्यवसाय रामतो 'अन्नयर मि-अन्यतरस्मिन्' ५५ 'संजमे-संयमे સંયમ સ્થાનમાં સ્થિર થઈને અર્થાત સત્તર પ્રકારના સંયમે પૈકી એક પણ સંયમસ્થાનને છોડયા
For Private And Personal Use Only