________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतानसरे अन्वयार्थ:(संसुद्धे) संशुद्धः सम्यकप्रकारेण शुद्धः(समणे) श्रमणः साधुः (जे आवकहा) यो यावत्कथासमाहितः (अन्नयरंमि) अन्यतरस्मिन् यस्मिन् कस्मिन् वा (संजमे) संयमे (समे) समः समभावेन (परिव्वए) परिव्रजेत् अवज्यां पालयेत (दविए) द्रव्यः भव्यः मोक्षगमनयोग्यः (पंडिए) पडिनः (समाहिए) समाहितः= शुभाध्यवसायवान् (काल) कालम् मरणम् (अकासी) अकार्षीत् मरणपर्यन्तं संयमानुष्ठानं कुर्यादिति भावः ॥४॥
टीका'ससुद्ध' सशुद्धः सम्यक् प्रकारेण शुद्धः सकलातिचाररहितः, 'समणे' श्रमणः तपस्वी साधुः अनशनादि द्वादशविधतपःपरायणः 'जे आवकहा' यो यावत्कथा जीवनपर्यन्तम् , अन्नयरंमि संजमे, अन्यतरस्मिन् संयमे सप्तदशविधसंयमस्थानासमभाव के साथ 'परिचए-परिव्रजेत्' प्रव्रज्या का पालन करे 'दविए-द्रव्यः' वह द्रव्य भूत अर्थात् भव्य 'पंडिए-पंडितः' पंडित-सत् असत् के विवेकशील पुरुष 'समाहिए-समाहितः' शुभ अध्यवसाय-रखता हुवा 'कालं-कालम्' मरण पर्यंत 'अकासी-अकार्षीत्' संयमका पालन करे ॥ ४ ॥
अन्वयार्थ सम्यक् प्रकार से शुद्ध साधु जीवनपर्यन्त संयम में स्थित रहकर समभाव से दीक्षा का पालन करे । मोक्षगमन के योग्य, पण्डित, शुभ अध्यवसाय वाला साधु मृत्यु पर्यन्त संयम का पालन करे ॥४॥
टीकार्थ सम्यक् प्रकार से शुद्ध अर्थात् सकल अतिचारों से रहित तपस्वी अनशन आदि बारह प्रकार के तप में परायण साधु जीवनपर्यन्त सतरह प्रकार के
सम-समः' समभावना साथे 'रिव्वप-परिव्रजेतू' प्रत्यानु पासान४३ 'दविएद्रव्यात द्रव्यभूत अर्थात् भव्य पंडिए-पंडितः' ५डित सत्य, मसत्य पहायनेसमनना। विदेशी पुरुष 'समाहिए-समाहितः' शुभ २५६यसाय रामतो 'काल-कालम् भर सुधा 'अकासी-अकात्'ि संयमनु पालन रे ॥४॥
-सूत्राथસમ્યક્ પ્રકારે શુદ્ધ સાધુએ જીવનપર્યત સંયમમાં સ્થિત વિદ્યમાન) રહીને સમભાવ પૂર્વક દીક્ષાનું પાલન કરવું જોઈએ. મેક્ષગમનને ગ્ય, પંડિત, અને શુભ અધ્યવસાયવાળા સાધુએ મૃત્યુ પર્યત સંયમનું પાલન કરવું જોઈએ. ૪ .
-साथસમ્યક્ પ્રકારે શુદ્ધ એટલે સઘળા અતિચારોથી રહિત. અનશન આદિ બાર પ્રકારના તપમાં પરાયણ તપસ્વી સાધુ જીવનપયત સત્તર પ્રકારના સંયમસ્થાનેમાના કેઈ પણ
For Private And Personal Use Only