________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु अ. २. उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५४७
अन्वयार्थः(पण्णासमत्ते) प्रज्ञासमाप्तः पटुप्रज्ञ इत्यर्थः, मुणी मुनिः साधुः (सया) सदा (जये) जयेत् कपायान् तथा (समयाधम्म) समताधर्मम् समतया अहिंसालक्षणं धर्मम् (उदाहरे)=उदाहरेत् (सुहुमे उ) सूक्ष्मे तु संयमविषये (सया) सदा (अलूसए) उलूपकोऽविराधको भूत्वा तिष्ठेत् (णो कुज्झ) नो नैव क्रुध्येत् तथा (णो) नैव (माहणे) माहनः साधुः (माणी) मानी-मानवान्भवेद्वा इति ॥ ६॥
टीका 'पण्णासमत्ते' प्रज्ञा समाप्तः पूर्णतया ज्ञानवान् पटुप्रज्ञइत्यर्थः 'मुणी' मुनिः साधुः प्रवचनमंता अथवा जीवादितत्वावगता मुनिः 'सया' सदा 'जये' जयेत्
सूत्रकार फिर उपदेश करते हैं-"पण्णासमत्ते"
शब्दार्थ-'पण्णासमत्ते-प्रज्ञासमाप्तः' पूर्णबुद्धिमान् ‘मुणी-मुनिः' साधु 'सया-सदा सर्वदा 'जये--जयेत्' कषायों को जीते 'समयाधम्म--समता धर्मम्' समतारूप धर्म को अर्थात् अहिंसा लक्षण धर्म को 'उदाहरे--उदाहरेत्' उपदेश करे 'मुहुमे उ-सूक्ष्मे तु संयमके विषय में 'सया--सदा' हमेशां 'अलूसएअलूषकः' अविराधक होकर रहे ‘णो कुज्ञ-नो क्रुध्येत्' तथा क्रोध न करे 'णो माहणे मानी--नो माहनः मानी' एवं साधु मान की अभिलाषा न करें॥६॥
-अन्वयार्थकुशल प्रज्ञावाला महान् मुनि सदैव कषायों का जीतता रहे समभाव से अहिंसाधर्म का उपदेश करे, संयम की विराधना न करें, क्रोध न करे और मान न करे ॥६॥
-टीकार्थपूर्णतया ज्ञानवान् तथा जीवादि तत्वो का ज्ञाता मुनि सदा कषायोंको सूत्रा२ वी उपहेश मा छ - "पण्णासमरो” त्या -
शहाथ-'पण्णासमत्ते-प्रज्ञासमाप्तः' पू मुद्धिी 'मुणी मुनिः साधु 'सयासदा सर्वहा 'जये-जयेत्' पायो नेते 'समयाधम्म-समताधर्म म्' समता३५ धर्मने अर्थात् मडिंसा सक्ष धर्मनि। 'उदाहरे-उदाहरेत् उपदेश ४२ 'सुहुमे उ-सुक्ष्मे तु सयभना विषयमा ‘सया-सदा' । 'अलूसए-अलूषकः' विरा५४ थने २ छे. 'णो कुज्झे-नो क्रुध्येत्' तथा आधु ना ४२ 'णो माहणे मानी' - नो माहनः मानी। अवम् સાધુ માનને અભિલાષી ન બને દા
કુશલ પ્રજ્ઞાવાળે માહન (મા હણો, મહિણેને ઉપદેશ આપનાર), મુનિ સદી કલાને છતત રહે, સમભાવથી અહિંસા ધર્મને ઉપદેશ કરે, કે ન કરે અને માન ન કરે. દા
-टीપૂર્ણતયા જ્ઞાની તથા જીવાદિ તના જ્ઞાતા એવા મુનિએ સદા કષાયોને જીતવા
__ -सूत्राथ
For Private And Personal Use Only