________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासो स्वस्वकर्मवशतः पृथक पृथक् निवासं कुर्वाणाः ते जीवाः समानरूपेण सुखमभिलपन्तः, दुःखद्वेषिणश्व दृश्यन्ते, इति विचार्य सर्वत्र माध्यस्थ्यमवलंब्य संयमे उपस्थितः, पापानुष्ठानाद्विरतः पण्डितो मेधावी मुनिः प्राणिघातात् सदा विस्मेदिति भावः । उक्तंचान्यत्र
"विरमेत्प्राणिघातेभ्यः संयमे हि मनः कथा । माध्यस्थ्यं वादिवादेषु विवादो भवकारणम् ॥ १॥ गा. ८॥
अधुना चारित्रात्मक भेदभिन्न स्वधर्ममधिकृत्य सूत्रकारः उपदिशति-- 'धम्मस्स य' इत्यादि।
मूलम्
धम्मस्स य पारए मुणी आरंभस्स य अंतए ठिए सोयंति य णं ममाइणो णो लन्भंति णियं परिगहं ॥९॥
__-छायाधर्मस्य पारगो मुनिरारम्भस्य चान्तके स्थितः।।
शोचन्ति च ममतावन्तो नो लभन्ते निजं परिग्रहम् ॥९॥ अपने अपने कर्म के अनुसार पृथक् पृथक् रहते हुए ये जीव समान रूप से मुख की अभिलाषा करते हुए तथा दुःख से द्वेष करते हुए देखे जाते हैं। ऐसा विचार करके, सब पर मध्यस्थ भावका अवलम्बन करके संयम में उपस्थित, पापकर्म से रहित पण्डित पुरुष सदैव हिंसा से निवृत्त रहे । अन्यत्र कहा भी है- 'विरमेत्प्राणिघातेभ्यः, इत्यादि ।
'प्राणियों की हिंसा से निवृत्त हो, संयम में मन रक्खे और मध्यस्थभाव से हि उपदेश करे। विवाद संसारका कारण है ॥ ८ ॥ કર્મ અનુસાર અલગ અલગ રહેતા તે જીવે સમાન રૂપે સુખની અભિલાષાવાળા અને દુઃખને દ્વેષ કરનારા હોય છે. એ વિચાર કરીને, તે સઘળા પ્રત્યે મધ્યસ્થભાવ (સમભાવ રાખીને સંયમની આરાધના કરતા, પાપકર્મથી રહિત અને સતું અસતના વિવેક્વાળા પંડિત મુનિએ તેમની હિંસાથી સદા નિવૃત્ત જ રહેવું જોઈએ. કહ્યું પણ છે 3- "विरमेत्प्राणिघातेभ्यः प्रत्याहिતે હે મુનિઓ ! પ્રાણીઓની હિંસાથી નિવૃત્ત થાઓ, સંયમમાં મનની સ્થિરતા રાખે, અને મધ્યસ્થ ભાવપૂર્વક ઉપદેશ આપ. વિવાદ ન કરે, કારણકે વિવાદ સંસારનાં કારણ ભૂત બને છે” ગાથા દ્રા
For Private And Personal Use Only