________________
Shri Mahavir Jain Aradhana Kendra
५५२
www.kobatirth.org
छाया
बहवः प्राणाः पृथक् श्रिताः प्रत्येकं समीक्ष्य समताम् ।
यो मौनपदमुपस्थितो विरति तत्राकार्षीत् पण्डितः ॥ ८ ॥ -अन्वयार्थ
'
( बहवे ) बहवः अनंता : (पाणा) प्राणाः जीवाः, ( पुढो) पृथक् पृथक् (सिया) श्रिताः अस्मिन् जगति वसन्तीत्यर्थः (पत्तेयं) प्रत्येकं प्राणिनम् समय समतां समभावेन (समीहिया) समीक्ष्य (मोणपदं) मौनपदम् संयमम् ( उबढिए) उपस्थितः संयममाश्रित इत्यर्थः (पंडिए) पंडितः (तस्थ ) तत्र प्राणिघातादौ (विरति ) विरतिम् (अकासी) अकार्षीत् कुर्यादित्यर्थः ॥ ८ ॥
--
Acharya Shri Kailassagarsuri Gyanmandir
बहुजन नमस्करणीय धर्म में स्थित साधु जिस प्रकारके धर्म को प्रकट करे, उसे दिखलाने के लिए सूत्रकार उपक्रम करते हैं अथवा दूसरा उपदेश करते हैं ' बहवे पाणा' इत्यादि ।
-
सूत्रकृताङ्गसूत्रे
शब्दार्थ - 'बहवे बहवः' अनेक 'पाणा - प्राणाः' प्राणी 'जीव' पुढो--पृथक ' पृथक् 'सिया-- श्रिता:' इस जगत् में निवास करते हैं 'पत्तेय - प्रत्येकम् ' प्रत्येक प्राणी को 'समय-समता' समभाव से 'समीहिया-समीक्ष्य' देखकर 'मोणपदंमौनपदम् संयम में 'उपडिए उपस्थितः' रहने वाला 'पंडिए - पंडित' पण्डित पुरुष ' तत्थ तत्र' उन प्राणियों के घातसे 'विरतिं विरतिम्' विरति 'अकासी - अकार्षीत् करे ||८||
—
-अन्वयाथ
बहुतसे प्राणी पृथक पृथक इस संसार में रहते हैं । प्रत्येक प्राणीकोसमभाव से देख कर संयम में उपस्थित पण्डित प्राणिहिंसा आदि से विरत हो ॥ ८ ॥
બહુજન નમસ્કરણીય જૈન ધર્મની આરાધના કરતા મુનિએ કયા પ્રકારે ધર્મ પ્રકટ કરવા જોઇએ, તે બતાવવાને માટે સૂત્રકાર ઉપક્રમ કરે છે અથવા આગળ ઉપદેશ આપે छे - "बहवे पाणा" त्याहि
शब्दार्थ –'बहवे - बहवः' भने 'पाणा- प्राणाः' प्रावि 'पुढो पृथक् पृथ पृथ 'सिया- श्रिताः सा भगतमां निवास रे छे. 'पत्तय' - प्रत्येकम् ' प्रत्येक प्राणीने 'समय'समता' समभावथी 'समीहिया समीक्ष्य' लेने 'मोणपदं - मौनपदम् संयममा 'उच्चहिप'उपस्थितः' रहेवावाणा 'पंडिए - पंडित:' पंडित ३५ 'तत्थ तत्र' ते प्राजियोना घातथी विरंति - विरतिम्' विरति 'अकासी अकार्षीत् ४२ छे.
For Private And Personal Use Only
- सूत्रार्थ
ઘણાં પ્રાણીએ આ સંસારમાં અલગ અલગ રહે છે. પ્રત્યેક પ્રાણી તરફ સમભાવની નજરે જોતા થકા, સંયમમાં ઉપસ્થિત પંડિતે પ્રાણીહિંસા આદિથી નિવૃત્ત થવું लेह ॥ ८ ॥