________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समयार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ निजपुत्रेभ्यः भगवादिनाथोपदेशः
५६७
रागद्वेषरहित एव 'चरे' चरेत् एकः नास्ति अतिरिक्तः सहकारी यस्य स एकः, द्रव्यतोऽसहायः भावतो रागद्वेषादिरहितः चरेत् । ' ठाणं' स्थानम्, तथा एक एव रागद्वेपरहित एव कायोत्सर्गादिकं कुर्यात् । तथा 'आसणे सगणे' आसने शयने - आसनेऽपि रागद्वेषविरहित एव तिष्ठेत् । तथा शयनेऽपि रागद्वेषरहितो भवेत् । 'समाहिए सिया समाहितः स्यात्, धर्मध्यानादियुक्तोऽपि स्यात् ।
૪ ५ ७ ६
णो पीहेण याव
अयं भावः - सर्वास्वप्यवस्थासु आसनशयनस्थानादिषु रागद्वेषरहितः समाहितएव स्यात् । मनो वचोभ्यां गुप्तः तपसि पराक्रमशीलः साधुः स्थानासनशयनेषु एक एव वसन, धर्मध्यानयुक्तो भूत्वा सर्वदा रागद्वेषरहितः एव विचरे दिति साधवे उपदेशः क्रियते । एकाकि विहारनिषिद्धत्वेन एक शब्देनात्र रागद्वेपरहित इत्यर्थः || १२ ||
पुनरपि उपदिशति सूत्रकारः - ' णो पीहेण याव, इत्यादि ।
९ १० १२ ११
पुट्ठे ण उदाहरे वयं
Acharya Shri Kailassagarsuri Gyanmandir
मूलम्
८ ३ २
पंगुणे दारं सुन्नघरस्स संजए ।
१३ ૧૩ १५ १६
ण समुच्छे णो संथरे तणं ॥ १३॥
छाया
नो पिदध्या यावत् प्रगुणयेदद्वारं शून्यगृहस्य भिक्षुः । पृष्टो नो हरेद्वाचं न समुच्छिन्द्या न्नो संस्तरे चणम् ||१३||
रहित होकर ही कायोत्सर्ग आदिकरे । आसन पर भी रागद्वेष से रहित होकर बैठे। शयन में भी रागद्वेष से रहित हो तथा धर्मध्यान आदि से युक्त भी हो ।
तात्पर्य यह है सभी अवस्थाओं में आसन शयन स्थान आदिमें रागद्वेष रहित धर्मध्यान से युक्त ही हो । मन और वचन से गुप्त, तपस्या में पराक्रमवान् साधु स्थान शयन आसन आदि में एकाकी ही वसता हुआ, धर्मध्यान से युक्त होकर सर्वदा रागद्वेष से रहित ही विचरे । यह साधु के लिए उपदेश किया गया है। एकाकी विहार निषिद्ध है अतएव एकाकी शब्द से यहाँ रागद्वेष से रहित अर्थलेना चाहिए || १२ ||
કાર્યોત્સર્ગ આદિ કરૂં. તેણે રાગદ્વેષથી રહિત થઇને આસનપર બેસવું અને શયના વિષયમાં પણ રાગદ્વેષ રાખવા જોઇએ નહીં. તેણે ધમ ધ્યાન આદિમાં પ્રવૃત્ત થવુ જોઇએ.
આ કષ્નના ભાવાર્થ એ છે કે સાધુએ સઘળી અવસ્થાઓમાં આસન, શયન સ્થાન આદિમાં રાગદ્વેષ રહિત અને ધમ ધ્યાનથી યુક્ત રહેવુ જોઇએ મનાગુપ્ત, વચનગુપ્ત તથા તપસ્યામાં પ્રવૃત્ત સાધુ, સ્થાન, શયન, આસન, આદિમાં એકાકી જ વસે અને ધમ ધ્યાન આદિથી યુકત થઇને તથા રાગદ્વેષથી રહિત થઇને જ વિચરે. સૂત્રકારે સાધુને આ ઉપદેશ આપ્યા છે શાસ્ત્રોમાં એકલવિહારનો નિષેધ ફરમાવ્યા છે, તેથી અહીં “ એકાકી ” પંદ
66
રાગદ્વેષથી ' રહિતના અર્થમાં વપરાયું છે, એમ સમજવું ! ગાથા ૧૨૫
For Private And Personal Use Only