________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३३
सूत्रकृतसू
संख्याय = ज्ञात्वा (मुणी) मुनि: (माहणे ) माहनः साधुः (गोयनतरेण) गोत्रांन्यतरेण = गोत्रम देनान्यमदेन च (ण मज्जइ) न माद्यति प्रमादं न करोतीत्यर्थः । ( अ ) अथानन्तरम् ( अन्नेसी) अन्येषाम् = पुरुषान्तराणाम् (इंखिणी ) = निन्दा ( अस्सेकरी) अश्रेयस्करी कल्याणनाशिनी भवतीति ॥ १ ॥
टीका
,
' व' यथा सर्पः ' तयसं' त्वचम् 'जहार' जहाति = जीर्णत्वचं परित्यजतीत्यर्थः, तथा 'से' सः साधुः 'रयं' रजः = अनादिसंलग्नज्ञानावरणीयाद्यष्टप्रकारककर्ममलं जहाति, कषायरहितत्वेन परित्यजतीति कषायाभावो हि कर्माभावकारणम् ' इति संख्याय' - इति एवं रूपेण ज्ञात्वा ज्ञपरिया चातुर्गतिकसंसारपरिभ्रमण रूपमनन्तदुःखजनक कारणं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया कषाये त्रिकरण त्रियोगेन परित्यजतीति, 'मुणी माहणे' मुनिर्ब्राह्मण : = मुनिः = का उपदेशक मुनि गोत्र के मद से अथवा अन्य किसी मदसे मदवाला नहीं होता अर्थात् अभिमान नहीं करता । तथा अन्य पुरुषों की निन्दा जो अश्रेयस्कर है, उसे भी नहीं करता || १ ||
टीकार्थ-
जैसे सर्प जीर्ण त्वचा का परित्याग कर देता है । उसी प्रकार साधु अनादिकाल से लगे ज्ञानावरण आदि आठ प्रकार के कर्ममल को त्याग देता है । कषायरहित होने के कारण ही वह कर्मों का त्याग करता है, अतएव कषाय का अभाव ही कर्मों के अभाव का कारण है । इस प्रकार जानकर अर्थात् चारगति वाले संसार में परिभ्रमण रूपअनन्त दुःख को उत्पन्न करने का कारण कषाय है, ऐसा ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञा से तीन करण तीन योग से त्याग देता है । सावध कर्मों में मौनधारी मुनि અહિંસાના ઉપદેશ આપનાર મુનિએ) કુળ, ગાત્ર આદિના મઢ કરવો જોઇએ નહીં. તેણે બીજાની નિન્દા પણ કરવી જોઇએ નહીં, કારણ કે અહીંકાર, નિંદા આદિ કરવાથી તેનુ पोतानुं ४ मश्रेय-अस्यालु थाय छे, ॥ १ ॥
• टीअर्थ -
જેવી રીતે સાપ જીણું ત્વચાના ( કાંચળીના ) ત્યાગ કરી દે છે, એજ પ્રમાણે સાધુએ અનાદિ કાળથી જમા થયેલા જ્ઞાનાવરણીય આદિ આઠ પ્રકારના કમળનો ત્યાગ કરવા જોઈએ. કષાયેાના ત્યાગ કરવાથી જ કર્મને ક્ષય થાય છે, એટલે કે કષાયના અભાવ જ કર્મોના અભાવમાં કારણભૂત બને છે. ચાર ગતિવાળા સોંસારમાં પરિભ્રમણ રૂપ અનંત દુઃખને ઉપન્ન કરવામાં કષાયેા જ કારણભૂત બને છે, એવું પરિજ્ઞા વડે જાણીને પ્રત્યા
For Private And Personal Use Only