________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेशः ५३१
देशकस्येदमादिमं सूत्रम् --- ' तयसंवहाई' इत्यादि ।
मूलम् -
२ १ ३ ४ ५ ७
८
११
तयसं व जहा से रयं इति संखा य मुणी ण मज्जइ ।
१०
१
१४ १५ १२
१३.
गोयन्नतरेण माहणे अहसेयरी अन्नेसी इंखिणी ॥ १ ॥
छाया
त्वचमिव जहाति सः रज इति संख्याय मुनि ने माद्यति । गोत्रान्यतरेण मानेऽथाश्रेयस्कर्यन्येषा मीक्षणी ॥ १ ॥ अन्वयाथ
(a) यथा सर्प : ( तसं ) त्वचम् (जहाइ) जहाति = परित्यजति एवम् (से) सः = साधुः (स्यं) रजः =अष्टविधकर्ममलम् परित्यजति (इति) इति ( संखाय ) है - " तयसं व जहाइ" इत्यादि ।
शब्दार्थ - ' - इव' जैसे सर्प ' तयसं त्वचम् ' अपनी त्वचाको 'जहा -- जहाति' त्यागकर देता है इसी प्रकार 'से - स:' वह साधु 'रयं -- रजः' आठ प्रकार के कर्म मल को छोड देता है ' इति - इति' इस प्रकार 'संखाय -- ज्ञात्वा' जान कर 'मुणी - मुनिः, मुनि 'माहणे - माहन : ' साधु 'गोयन्तरेण -- 'गोत्रान्तरेण' गोत्र तथा दूसरे मदके कारणोंसे 'ण मज्जइ -- न माद्यति' मद नहीं करते हैं 'अन्सी - अन्येषां दूसरे की 'इंखिणी - ईक्षिणी' निन्दा 'अस्सेय'करी - अश्रेयस्करी' कल्याण विनाशिनी है ॥ १ ॥
अन्वयार्थ
जैसे सर्प त्वचा (केंचुली) को त्याग देता हैं, उसी प्रकार साधु आठ प्रकार के कर्म रूपी मैल को त्याग देता है । ऐसा जानकर माहन - अहिंसा संबंध धावता या उद्देशउनु प्रथम सूत्र या प्रमाणे छे “तयस व जहाई” छत्याहि
शब्दार्थ - '-व-इव' नेवी रीते साप 'तयसं-त्वचम्' पोतानी यामडीने 'जहारजहाति' त्यगरी छे. आगरीते 'से-सः' ते साधु 'रयं रजः' मा प्रहारना अर्भ भजने छोडी छे. 'इति - इति' सारे 'संखाय - ज्ञात्वा' लगीने 'मुणी-मुनि' भुनि 'माहणे - माहनः ' साधु 'गोयन्तरेण - गोत्रान्यतरेण' गोत्र तथा मील अभिमानना अरगोथी 'ण मज्जान माद्यति' अलिमान उरतो नथी, अर्थात् प्रभाह उरतो नथी. 'अन्नेसी अन्येषां मीलनी ''इंखिणी - ईक्षिणी' निन्दा 'अस्लेयकरी अश्रेयस्करी' यामुनो नाश उरवावाजी थाय छे. ॥ १ ॥ सूत्रार्थ -
જેવી રીતે સપ કાંચળીના ત્યાગ કરી નાખે છે. એજ પ્રમાણે સાધુ આઠ પ્રકારના ક રૂપી મેલના ત્યાગ કરી નાખે છે. એવુ જાણીને માણે ( માણેા, મા હણેા એવા
For Private And Personal Use Only