________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामवार्थ बोधिनी टीका प्र.शु. अ. २ उ. २ निजपुत्रेभ्यः भगवदादिनाथोपदेशः ५३३ सावधकर्मसु मौनधारी, ब्राह्मण = माहनमाहनेति उपदेशशीलो, 'गोयन्नतरेण गोत्रान्यतरेण, तत्र गोत्रेण जात्यादिना तदन्येन-ज्ञानाधाधिकयतपश्चारित्रगुरु शुश्रूषावैराग्यबहुश्रुतत्वपूर्वधरत्वादिना कारणेन ‘ण मज्जइ' न माद्यति=मदं न करोति, तथा 'अन्नेसी' अन्येषाम् सामान्यतपःसंयमादिगुणवताम् 'इंखिणी' निन्दा, 'अहसेयकरी अश्रेयस्करी, कल्याणनाशाय भवतीति ज्ञात्वा न कस्यापि निन्दा करोति ॥१॥ ____संप्रति परकीयनिन्दादोषमधिकृत्य आह सूत्रकारः- 'जो परिभवई परं' इत्यादि।
जो परिभवई परं जणं ससारे परिवत्तइ महं। अदु इखिणिया उ पाविया इति संखाय मुणि ण मन्जइ ॥२॥
छाया यः परिभवति परजनं संसारे परिवर्तते महत् ।
अथ ईक्षणिका तु पापिका इति संख्याय मुनि ने माघति ॥२ ॥ और 'मत हनो, मतहनो' ऐसे दया का उपदेश देनेवाला माहन कहलाता है। वह कुल का जाति का अथवा किसी अन्य ज्ञानाधिक्य तप चारित्र, गुरुसेवा, वैराग्य, बहुश्रुतता, पूर्वधारित्व आदिका मद नहीं करता है तथा दूसरों की-सामान्य तप या संयम वालों की निन्दा अश्रेयस्करी है-कल्याण का नाश करनेवाली है, ऐसा जानकर किसी की भी निन्दा नहीं करता है ॥१॥
अब सूत्रकार परनिन्दा दोषके संबंध में कहते हैं-"जो परिभवई परं" इत्यादि ।
ખ્યાન પરિજ્ઞા વડે ત્રણ કરણ અને ત્રણ વેગથી તેને ત્યાગ કરે જોઈએ. સાવધ કર્મોમાં भीनधारी मुनि मने" भा हो, मा हो।" वो हयानो अपहेश मापनारने 'भाइन કહે છે. તે કુળને, જાતિને તપન, ગુરુસેવાને, વૈરાગ્યને, બહુશ્રુતતા અને પૂર્વધારિત આદિને મદ કરતું નથી. તથા તે એ વાતને જાણતા હોય છે કે અન્યની (સામાન્ય લેકે અને તપ અને સંયમયુક્ત મનુષ્યની) નિંદા અશ્રેયસ્કારી (કલ્યાણને નાશ કરનારી) છે. તેથી તે કોઈની પણ નિંદા કરતો નથી. પ ગાથા ૧ છે
सूडा२ पनि होपना विषयमा छ " जो परिभवई परं" त्याह
For Private And Personal Use Only