________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५१७ तत्परसाधुसमीपमागत्य यदि करुणामयानि वचांसि ब्रूयुः मोहवशात् , यदि वा करुणोत्पादकं कार्य कुयुः, अथवा पुत्रमुद्दिश्य रुदन्ति, तथापि संयमपालने सत्परो मुक्तिगमनयोग्यो मुनिः संयमान प्रचलितो भवति, न वा गृहस्थलिंग पुनः प्राप्नोति, स्वव्रते स्थिरत्वात् इति ॥१७॥ ___पुनरपि सूत्रकार आह 'जइविय' इत्यादि ।
मूलम्
जइविय कामेहिं लाविया जइ णोजाहिणवंधिउं घरं । जइ जीवियं नावकंखए णो लभंति ण संठवित्तए ॥१८॥
छाया
यद्यपि च कामैावयेयुर्यदि नयेयुर्वद्ध्यागृहम् । यदि जीवितं नाविकांक्षेत नो लभन्ते न संस्थापयितुम् ।।१८।।
साधु के मातापिता वगैरह कोई स्वजन संयमी साधु के समीप आकर यदि मोहवश करुणापूर्ण वाणी बोलें या करुणा जनक कार्य करे अथवा पुत्र के लिए रोदन करे, तब भी संयम पालन में तत्पर मोक्षाभिलाषी मुनि संयम से चलायमान नहीं होता और न फिर गृहस्थका वेष धारण करता हैं, क्योंकी वह अपने संयम पालने में स्थिर होता है ॥१७॥
सूत्रकार पुनः कहते हैं-'जइवि य' इत्यादि।
शब्दार्थ-'जइवि य-यद्यपि' चाहे 'कामेहि-कामैः' शब्दादि रूप काममोगों में 'लाविया-लावयेयुः प्रलोभन दे 'जइ-यदि' अथवा 'बंधिउं-बद्ध्या बांधकर 'घर-गृहम् घर पर 'णोज्जाहिण-नयेयुः' ले जावे 'जइ-यदि परंतु यदि સાધુના માતાપિતા આદિ સંસારી સ્વજને સાધુની સમીપે આવીને મેહને અધીન થઈને કરૂણાપૂર્ણ વચને બેલે, અથવા કરૂણાજનક કાર્ય કરે અથવા પુત્રને માટે (પુત્ર ઉત્પન્ન કરીને જવા માટે) આગ્રહ કરે, આકંદ કરે કે છાતી કૂટે, છતાં પણ સંયમપાલનમાં અડગ અને મેક્ષાભિલાષી એ ને મુનિ ચલાયમાન થઈને ગૃહસ્થને વેષ ધારણ કરતે નથી, પરંતુ અડગતા પૂર્વક સંયમનું પાલન કરે છે. છા
वणी सूत्र२ ४ छ - "जइ वि य” त्याह
शहाथ-.-'जइवि य-यद्यपि' या 'कामेहि--कामैः' शण्ट पणे३ ३५ अम लोगमा 'लाविया लाक्येयुः प्रयोलन मापे 'जइ-यदि ' मथवा 'बंधिउ-बध्या' मोधिने 'घर-गृहम् ' ५२५२ ‘णोजाहिणः युयेन' as onय 'जह यदि' परंतु ते साधु
For Private And Personal Use Only