________________
Shri Mahavir Jain Aradhana Kendra
५१८
www.kobatirth.org
--
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयार्थः
( जवि ) यद्यपि ( कामे हिं) कामैः शब्दादिरूपैः (लाविया) लावयेयुः प्रलोभनं दद्युः (ज) यदि वा (बंधिउं) बद्ध्वा ( घरं ) गृहम् ( णोज्जाहि ण ) नयेयुः णमिति वाक्यालंकारे (जइ) यदि परन्तु यदि स साधुः, ( जीवियं ) जीवितं संयमरहितजीवनम् (नावकखए) नावकांक्षेत् नाभिलषेत तदा 'णो (लब्भंति) नो लभते ते कुटुंबिजनाः तं साधुं स्वाधिकारे नैव कुर्वन्ति तथा (ण संठवित्तए) न संस्थापयितुं गृहे स्थापयितुं न शक्नुवन्तीति ॥ १८ ॥
-टीका
सूत्रकृताङ्गसूत्रे
'जवि य' यद्यपि साधोः सांसारिक कुटुंविपुरुषाः, 'कामेहि लाविया' कामैः शब्दादि मनोज्ञकामभोगैः लोभयेयुः साधवे कामादिना प्रलोभनं दद्युः, 'जइ वंधिउ' यदि वा बन्धयित्वा क्रुद्धाः सन्तो हस्तपादादिकं बन्धयित्वा, 'घरंवह साधु 'जीवियं - जीवितम् ' संयम रहित जीवनको 'नावकखए-नावकांक्षेत्' नहीं चाहता है 'णो लब्भंति--नो लभन्ते वे उसे वशमें नहीं कर सकते है 'ण संठवित्तए --न संस्थापयितुम् और उसे गृहस्थ भावमें नहीं रख सकते है ॥ १८ ॥ -अन्वयार्थ
यद्यपि वे स्वजन शब्दादि कामभोगों का प्रलोभन दे अथवा बाँधकर घर ले जाएँ । परन्तु साधु यदिअसंयम जीवन की अकांक्षा न करे तो वे उसे अपने अधिकार में नहीं कर सकते और न घर में रख सकते हैं । ।। १८ ।। - टीकार्थ-
साधु के स्वजन को भले ही शब्द आदि मनोज्ञ कामभोगों का प्रलोभन दे अथवा क्रुद्ध होकर उसके हाथ और पैर बाँध कर घर ले जाएँ
'जीविय - जीवितम् ' संयम वगरना भवनने 'नायक खए- नावकांक्षेत्' न छे 'णो लब्भति-नो लभते ते' तेने वशमां री शम्ता नथी. 'ण संठवित्तए-न संस्थापयितुम् અને તેને ગૃહસ્થ ભાવમાં રાખી શકતા નથી. ૫૧૮
- सूत्रार्थ -
કદાચ તે સ્વજનો તેને શબ્દાદિ કામભોગોનું પ્રલેાભન બતાવે, અથવા તેને પરાણે બાંધીને ઘેર લઇ જાય, તો પણ અસયમ જીવનની આકાંક્ષા ન રાખનાર તે સાધુને તે સંયમના માર્ગે થી ચલાયમાન કરી શકતા નથી અને પરાણે ઘરમાં રાખી શકતા નથી. ૧૮।
-अर्थ
For Private And Personal Use Only
તે સાધુના સ્વજનો તેને શબ્દા મનેાસ કામભાગાનુ પ્રલાભન બતાવીને પણ સચમના માળેથી ચલાયમાન કરી શકતા નથી. તેએ કદાચ દાધાવેશમાં આવી જઇને