________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
सुत्रकृताङ्गसूत्रे सुव्यस्थितो भवेत् । तस्मात् 'पोस णो' पोषय न:-पोषणं कुरु । नवजात दीक्षं मातृपितृपुत्रकलत्रादयो बान्धवाः शिक्षयन्ति, अयं ममेति मत्वा ते कथयन्ति । हे पुत्र ! भवदर्थ वयं अतिदुःखिनो भवेम। भवन्तं विहाय नान्यः कश्चिदस्त्यस्माकं शरणम् । त्वं पश्य, त्वमसि विद्वान् अतस्त्वमस्मान् पालय । अन्यथा साधुभावमासाद्य तत्त्यागात् अयं लोकस्तु त्वया विनाशित एव । अस्माकमपालने परलोकमपि नाशयिष्यसि । स्वजनानां परिपालनेन महापुण्यप्राप्ति भवति । अस्मान्पालयेत्याधुपसर्ग करोतीति ॥१९॥ ___ पूर्वोपदशितोपसर्गर्वाधिताः केन मलिनसत्वाः पुनरपि संसारमेवाऽऽ. विशन्ति, इत्याह- 'अन्ने' इत्यादि ।
मूलम् अन्ने अन्नेहि मूच्छिया मोहं जंति नरो असंवुडा विसमं विसमेहिं गाहिया ते पावेहिं पुण्णो पगम्भिया ॥२०
छायाअन्येऽन्येषु मूञ्छिता मोहं यान्ति नरा असंवृताः।
विषमं विषमै हितास्ते पुनः पापैः प्रगल्भिताः ॥ २०॥ अतः हमारा पालन करो । अन्यथा साधु होकर तुमने यह भव तो बिगाड ही लिया है, हमारा पालन न करने के कारण परलोक भी नष्ट कर डालोगे स्वजनों का पालन पोषण करने से महान् पुण्यकी प्राप्ति होती है। अतएव तुम हमारा पालन करो । इस प्रकार वे उपसर्ग करते हैं ॥१९॥
पूर्वोक्त उपसर्गों से पीडित होकर कोई कोई दुर्बल हृदय पुनः संसार में प्रवेश करते हैं, यह कहते है- 'अन्ने' इत्यादि।
કે આધાર નથી. તમે ઘણું જ વિદ્વાન છો, છતાં આટલું પણ સમજતા નથી. અમારું પાલન પેષણ કરવાની તમારી ફરજ છે. તમારી ફરજ ચુકીને તમે આ ભવ તે બગાડે જ છે અને પરભવ પણ બગાડવાના જ છે. સ્વજનનું પાલન પિષણ કરવાથી મહાન પુણ્યની પ્રાપ્તિ થાય છે. માટે તમે સંસારી બની જઈને અમારું પાલન કરે “આ પ્રકારની શિખામણ તેઓ તે નવદીક્ષિત સાધુને આપે છે. આ પ્રકારે તેઓ ઉપસર્ગ કરે છે. ગાથા
પૂર્વોક્ત ઉપસર્ગોથી પીડિત થઈને કેઈકેઈનબળા મને બળવાળા સાધુઓ સંસારમાં પાછાં ફરે છે, તે વાત સૂત્રકાર હવે પ્રકટ કરે છે ”, ઇત્યાદિ
For Private And Personal Use Only