________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2:
%
D
समयार्थ बोधिनी टीका प्र. श्रु अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५२३
अन्वयार्थ:- (असंवुडा) असंवृत्ताः संयमवर्जिताः, (अन्ने नरा) अन्ये नराः केचन कातराः (अन्नेहिं) अन्येषु मातृपित्रादिषु (मुच्छिया) मूच्छिताः गृद्धाः (मोहंजति) मोह यान्ति (विसमेहि) विषमैः, संयमहीनपुरुषैः (विसम) विषममसंयम (गाहिया) ग्राहिताः स्वीकारिताः सन्तः (पुणो) पुनः पुनरपि (पावेहि) पापैः पापकर्मसु 'पगब्भिया'-प्रगल्भिताः धृष्टतां गता इति ॥२०॥
टीका----- ___'असंवुडा' असंवृताः सर्वविरतिलक्षणसंयमभाववर्जिताः, 'अन्ने नरा' अन्ये नराः साधुभावे अपरिपकमतयः कातराः पुरुषाः, 'अन्नेहि मूच्छिया'
शब्दार्थ- 'असंवुडा--असंवृताः' संयमरहित 'अन्ने नरा-अन्ये नराः' दूसरे मनुष्यः अन्नेहि--अन्येषु' मातापिता आदि दूसरे में 'मुच्छिया--मूछिताः' आसक्त होकर मोहं जंति--मोहं यान्ति मोहको प्राप्त होते हैं :विसमेहि--विषमै' संयमरहित पुरुषों के द्वारा :विसम-विषमम्' असंयमको 'गाहिया-ग्राहिताः' स्वीकारकराये हुवे पुरुष :पुणो--पुनः फिर 'पावेहि-'पापैः' पापकर्मकरने में 'पगब्भिया--प्रगल्भिताः धृष्ट होजाते हैं ॥२०॥
-अन्वयार्थसंयम से रहित कोई कायर जन माता पिता आदि में मूर्छित होकर अपनी प्रव्रज्याका त्याग करके मोहको प्राप्त होता है । असंयमी पुरूषों द्वारा माता पिता द्वारा असंयम जिन्हे ग्रहण करवाया गया हैं ऐसे वे पुनः पाप कर्मों में धृष्ट बन जाते हैं ॥२०॥ . शहा-'असं बुडा-असं वृडाः' संयम वगर 'अन्नेनरा-अन्ये नराः' भी मनुष्य 'अन्नेहि-अन्येषु' माता पिता विगेरेभा 'मुच्छिया-मुच्छिताः' भासत थाने 'मोह जति-माह यान्ति' भाडने पास थाय छे ‘विसमेहि-विषमैः' सयम ११२ ५३षाना द्वारा 'विसम-विषमम्' असयम ने 'गाहिया-ग्राहिताः' स्वी॥२ शये ते Y३१ पुणो-पुनः' ५५ पावेहि-पापैः' ५५ ४२वामा ‘पगभिया-प्रगल्भिताः' ધૃષ્ટ થઈ જાય છે. પરબ
-सूत्रार्थમાતાપિતા આદિ પ્રત્યેના મૂછભાવને કારણે કઈ કઈ કાયર સાધુઓ પિતાની પ્રવજ્યાને (સંયમને) ત્યાગ કરીને ફરી સંસારમાં પ્રવેશ કરે છે. અસંયમી પુરૂ દ્વારા માતાપિતા દ્વારા જેમને અસંયમ ગ્રહણ કરાવવામાં આવ્યા છે એવાં તેઓ પાપકર્મમાં એવા તે પ્રવૃત્ત થઈ જાય છે કે પાપકર્મ કરતાં તેઓ લજિજત પણ થતા નથી. મારો
For Private And Personal Use Only