________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२८
सूत्रकृतामसूत्र
छाया
वेदारकमार्गमागतो मनसा वचसा कायेन संवृतः । त्यक्त्वा वित्तं च ज्ञातींश्च आरंभं च मुसंवृतश्चरेत् ॥२२॥
अन्वयार्थः (वेयालियमग्गं) बैदारकमार्गम् कर्मविदारणे समर्थमार्गमित्यर्थः, (आगओ) आगतः तादृशमार्गप्राप्त इत्यर्थः । (मणवयसा) मनसा वचसा (कायेण) कायेन (संवुडो) संवृतः सावधप्रवृत्तिरहितः सन् (वित्त) वित्तं धनं (च णायओ) ज्ञातीन् स्वजनान् (च) च पुनः (आरंभं) आरंभम् सावधारंभम् (चिच्चा) त्यक्त्वा (सुसंवुडे) सुससंवृतः इन्द्रियैः संवृत इत्यर्थः (चरे) चरेत् संयमानुष्ठानम् इति ॥२२॥
पुनः उपदेश देते हुए और उदेशकका उपसंहार करते हुए कहते हैं"वेयालिय
शब्दार्थ--'वेयलियमगं--वैशालिकमार्गम्' कर्मकोविदारण करने में समर्थ मार्ग में 'आगओ-आगतः' आकर 'मणवयसा मनसा वचसा' मन वचन और 'कायेण कायेन' शरीरसे 'संवुडो--संवृतः' गुप्तहोकर अर्थात् सावधप्रवृत्तिसे रहितहोकर 'वित्त--वित्तम्' धन तथा ‘णायओ-ज्ञातीन्' ज्ञातिवर्ग 'च-पुनः' और 'आरंभ -आरंभम्' आरंभको 'चिच्चा-त्यत्तवा' छोडकर 'सुसंवुडे-सुसंवृत्तः' उत्तम संयमी होकर 'चरे-चरेत् संयमानुष्ठानका पालन करे ||२२॥
--अन्वयार्थ-- कर्म विदारण में समर्थ पथ को प्राप्त, मन वचन और कायसे संवरयुक्त अर्थात् सावध प्रवृत्ति से रहित, धन स्वजन और आरंभको त्याग कर तथा इन्द्रियो से संवृत होकर संयम का पालन करे ॥ २२ ॥
હવે સૂત્રકાર આ ઉદ્દેશકને ઉપસંહાર કરતા આ પ્રમાણે ઉપદેશ આપે છે. "बेयालिय"त्यादि
शार्थ -'वेयालियमग्न-वैशालिकमार्गम्' भने विद्या ४२वामा समर्थ भाभा 'आगओ-आगतः' भावीने 'मणवयसा-मनसा वचसा' भन, वयन भने 'कायेणकायेन' शरीरथी 'संवुडो-संवृतः' शुस थ ने अर्थात् ५।५४ वाणी प्रवृत्तिथा२हित ने वित्त-वित्तम्' धन तथा ‘णायओ-शातीन्' शातिया व पुनः भने 'आरंभं-आरभम्'
मा भने 'चिच्चा-त्य-त्वा' छोडीने सुवुडे -सुसवृतः, उत्तम संयमी थईने चरेचरेत्' संयमानुष्ठाननु पासन ४३० ॥२२॥
... -सूत्रार्थકર્મવિદારણને માટે સમર્થ એવા સંયમના માર્ગને પ્રાપ્ત કરીને, મન, વચન અને કાયાએ કરીને સંવૃત્ત (સંવર યુક્ત) બને એટલે કે સાવધ પ્રવૃત્તિને પાર ત્યાગ કરે, અને આરીભને ત્યાગ કરીને તથા જિતેન્દ્રિય થઈને સંયમનું પાલન કરો. રરા
For Private And Personal Use Only