________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
सूत्रकृतास
सेहंनि य णे ममाइणो मायापिया य सुया य भारिया पोमाहि ण पासओ तुम लोगं परं पिं जहासि पौस हो।१९।
--छाया-- शिक्षयति च ममत्ववन्तो मातापिता च सुताश्च भार्याः । पोषय नो दर्शकस्त्वं लोकं परमपि जहासि पोषय नः ॥१९॥
अन्वयार्थ--- (ममाइणो) ममत्ववन्तः (मायापिया च) मातापिता वा जननीजनको कामभोग रूपी खारे और गंदे विषम रूपी जल को पीने की कौन अभिलाषा करेगा ? कोई नहीं ॥१८॥
शब्दार्थ-'ममाइणो--ममत्ववन्तः' यह मेरा है ऐसा जानकर स्नेहकरने वाले उसके मायापिया य--मातापिता च' मातापिता सुया य--सुताः पुत्र और 'भारिया--भार्याश्च' स्त्री 'सेहंति य--शिक्षयंति च, शिक्षाभी देते है कि 'तुमं पासओ-त्वम् दर्शकः' तुम सूक्ष्म दर्शी हो 'पोसाहि-पोपय' 'ण--अस्मान् हमारा 'परंपि--परमपि' दूसरे भी · लोग-लोकम्' लोकको 'जहासि-त्याजसि खराब कर रहे हो अतः ‘णो--नः' हमारा 'पोस-पोपय' पोषण करो ॥१९।।
-अन्वयार्थ ममता वाले माता, पिता पुत्र और पत्नी ऐसे शिक्षा देने वाले वचनों
ક્ષીર સાગરના જળના સમાન શીતલ અને નિર્મળ જળનું પાન કરીને, કામગ રૂપી ખારા ગંદા અને વિષમ જળનું પાન કરવાની અભિલાષા કેણ કરે? ( કઈ પણ ન કરે ) ગાથા ૧૮
शहाथ-'ममाइणो-ममत्ववन्तः' मा भा३ छे सीने रेनेड ४२वावा तेना 'मायापिया य-माता पिता च' माता पिता 'सुया य-सुताः' पुत्र भने 'भारियाभाषांश्च' सी 'सेप सि य-शिश्नयति च' शिक्षा ५ मा छ 'तुम पासओ-त्वम् वशंक' तमे सूक्ष्महशी छ। 'पोसाहि-पोषय' पासन ४२। '-अस्मान् ' मा३ "परपि-परमपि' ५५ लीग-लोकम्' सोने ‘जहासि त्यजसि' पराम शरी २वा । मेथी ‘णो-नः' मा३ 'पोल-पोषय' पोषण ४२ ॥१८॥
सूत्राथસૂત્રકાર પૂર્વગાથામાં પ્રતિપાદિત વિષયનું આગળ નિરૂપણ કરે છે. તે સાધુ પ્રત્યે સમતાભાવથી યુકત એવા તેના માતા, પિતા, પુત્ર અને પત્ની તેને
For Private And Personal Use Only