________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ५१५
अन्वयार्थः
(ज) यदि ते मातापित्रादय:, (कालुणियाणि) कारुणिकानि करुणाप्रधानानि वचनानि कार्याणि वा (कासिया) कुर्युः (जड़) यदि ते ( पुत्तकारणा) पुत्रार्थम् पुत्रमेकमुत्पाद्य ततः प्रवज्याग्रहीतव्येत्यर्थः, (रोयंतिय) रुदंति च रोदनमपि कुर्युः तथापि ( दवियं) द्रव्यम् रागद्वेपरहितत्वान्मुक्तिगमनयोग्यत्वाद्वाद्रव्यभूतम् भव्यं ( समुद्वियं) समुत्थितं संयमपालनतत्परम् (भिक्खु ) भिक्षु साधुम् (णो) नो नैव (लब्भंति) लभंते प्राप्नुवन्ति तथा (ण संठवित्तये) म संस्थापयितुम् गृहवासे तं स्थापयितुं शक्ता न भवन्तीत्यर्थः ॥ १७॥
3
शब्दार्थ - 'जड़ - यदि ' यदि वे ' कालुणियाणि - कारुणिकानि' करुणामय वचनबोले अथवा करुणामय कार्य ' कासिया - कुर्युः' करे 'जइ - यदि' यदि वे 'पुत्तकारणा - पुत्रकारणात् पुत्रके लिये 'रोयंति य-रुदंति च' रुदन करे तोंभी 'दवियं - द्रव्यम्' द्रव्यभूत 'समुट्टियं - समुत्थितम् ' संयम करनेमें तत्पर ' भिक्खु - भिक्षुम्' साधुको 'नो-नैव' नहीं 'लब्भंति- लभते प्रव्रज्यासे भ्रष्ट करसकते है तथा 'ण संठवित्तये-न संस्थापयितुम् ' वे उन्हें गृहस्थलिंग में नहीं प्रवेश करासकते हैं । १७ अन्वयार्थ
यदि माता पिता आदि करुणाजनक वचन कहे या कार्य करें। अगर वे पुत्र के लिए रोएँ अर्थात् ऐसा कहे कि एक पुत्र उत्पन्न करके फिर दीक्षा ले लेना, तो भी रागद्वेष से रहित या मुक्तिगमन के योग्य मोक्षाभिलाषी तथा संयम पालन में तत्पर साधु को वे प्राप्त नहीं कर सकते और उसे गृहवास में स्थापित नहीं कर सकते || १७॥
शब्दार्थ- 'जइ यदि ' ले ते 'कालुणियानि कारुणिकानि' दु:मभय वयन मोझे अथवा दुःअभय अर्थ' ' कासिया - कुर्युः' रे 'जइ-यदि ' ले ते ' 'पुत्तकारणापुत्र कारणात् ' पुत्रना भाटे 'रोयंति य - रुवंति च ' ३हन रे तो पदवियं द्रव्यम्' द्रव्यभूत 'समुट्ठियं समुत्थितम् संयम वामां तत्पर ' भिक्खु - भिक्षुम्' साधुने 'ना--नैव' नहीं 'लभ तिलभंते ' प्रवन्न्याथी भ्रष्ट उरी शडे छे, तथा 'ण संवित्तन स स्थापयितुम्' तेथे तेमने अस्थविंगमां प्रवेश उरावी शम्वा समर्थ नथी. ॥२७॥ - सूत्रार्थ -
જો માતાપિતા આદિ કરુણાજનક વચના કહે, અથવા કરૂણાજનક કાર્ય કરે એટલે કે આક્રંદાદિ કરે, તો પણ સયમનું પાલન કરવાને દૃઢનિશ્ચયી ખનેલા તે મુનિને ચલાયમાન કરી શકતા નથી. એટલે કે તેઓ તેને એવી કાકલૂદી કરે કે ”એક પુત્ર ઉત્પન્ન કરીને તુ દીક્ષા લેજે. તે પણ રાગદ્વેષથી રહિત, મુકિતગમનને ચાગ્ય, મેાક્ષાભિલાષી તથા સંયમપાલનમાં તત્પર સાધુને ગૃહવાસમાં સ્થાપિત કરવાને સમર્થ બની શકતા નથી. ૫૧૭ાા
For Private And Personal Use Only