________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्रे
___ अन्वयार्थः
(अणगारं) अनगारम् मुनिम् तथा (एसणं) एषणाम् प्रति (उठियं) उत्थितं तत्परम् (ठाणट्ठिय) स्थानस्थितम् उत्तरोत्तरसंयमस्थानाध्यासितं (तवस्सिणं) तपस्विनम् अनशनादितपोनिष्टप्रदेहम् (समणं) श्रमणं (डहरा) दहराः पुत्रादयः (य बुड्ढा च) पुनः वृद्धाः पितृमातुलादयः (ण पत्थए) न प्रार्थयेरन् याचेरन् प्रवज्यां स्खलयितुम् (अविसुस्से) अपि शुष्येयुः प्रार्थनां कुर्वन्तस्ते श्रान्ता अपि भवेयुरित्यर्थः, परन्तु (तं) तं साधुम् (गोलभेज) नो लभेरन् तं स्वाधीनं कर्तुं प्राप्तुं वा नैव शक्ता भवेयुरिति ॥१६॥
स्थानस्थितम्' संयमस्थान में स्थित 'तवस्सिणं-तपस्विनम्' अनशनादि तपोनिष्ठ 'समणं-श्रमणम्' श्रमणको 'डहरा--दहराः पुत्रादि 'य वुझ्ढा-य वृद्धाः' और उसके मातापिता आदि 'ण पत्थए--न प्रार्थयेरन्' प्रवज्या छोड़ने के लिये चाहे प्रार्थनाकरें परंतु 'त--तम्' उससाधुको ‘गोलभेज्ज-नो लभेरन्' अपने अधीन नहीं कर सकता है ॥१६॥
-अन्वयार्थगृह के त्यागी, एषणा में तत्पर, उत्तरोत्तर संयम के स्थानों में स्थित, अनशन आदि तपों से देह को तपाने वाले श्रमण को कदाचित् छोटे पुत्रादि या वृद्ध पिता माता आदि दीक्षा त्यागने की प्रार्थना करे और प्रार्थना करते हुए थक भी जाएँ तो भी वे उस साधु को अपने अधीन करने में समर्थ नहीं होते ॥१६।।
संयभस्थानमा स्थित तवस्सिण-तपस्विनम्' उपास वगेरे तपोनिष्ठ 'समण:-श्रमणम्' श्रभने 'डहरा-दहरा' पुत्र वगेरे 'य वुड्ढा-च वृद्धाः' अने तेना मातापिता वगेरे ‘ण पत्थप-न प्रार्थ येरन् प्राय छोडवाने भाट या प्रार्थना ४२ परंतु 'त--तम् ते साधु २ नो लमेजन-नो लमेरेन्' पोताना आधीन री शता नथी. ॥१६॥
__ -सूत्राथગૃહ ત્યાગ કરનારા, એષણામાં તત્પર, ઉત્તરોત્તર સંયમનાં સ્થાનમાં સ્થિત અને અનશન આદિ તપ વડે દેહને તપાવનારા શ્રમણને નાના મોટા માણસે (નાના માણસે એટલે પુત્રાદિ, મેટા એટલે વૃદ્ધ માતાપિતા આદિ) કદાચ દીક્ષાને ત્યાગ કરવાની પ્રાર્થના કરે, તે પ્રાર્થના કરનારા તેમ કરતાં થાકી જાય છતાં પણ તેઓ તે સાધુને સંયમના માર્ગેથી ચલાયમાન કરવા અને પોતાની ઈચ્છાને અધીન કરી શકવાને શકિતમાન થતા નથી. ૧૬
For Private And Personal Use Only