________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
APTS मेधिनी टीका प्र. . अ. २ उ. १ भगवदादिनाथ कृतो निजपुत्रोपदेशः .५०१
अयं भावः-ये प्राणातिपाताद्यष्टादशपापेभ्यो निवृताः ज्ञानावरणीयादीनां कर्मणां विनाशकाः सर्वारभविरहिताः क्रोधमानमायालोभानां निवारकाः, त्रिकरण त्रियोगैः प्राणिनामनुपमर्दकाः, सर्वपापरहिताः शान्ताः मुक्ताः ते वीराः कथ्यन्ते तीर्थकरा इति ॥१२॥
पुनरपि उपदेशान्तरमाह-'णविता अहमेव' इत्यादि ।
A
णविता अहमेव लुप्पए लुपति लोयमि पाणिणा । एवं सहिएहिं पासए अहिणे णिहे से पुढे अहियासए ॥१३
- छायानापि तैरहमेव लुप्ये लुप्यन्ते लोके प्राणिनः । - एवं सहितः पश्येत् अनिहः स स्पृष्टोऽधिसहेत ।। १३ ॥ अविरति, प्रमाद, कषाय और अशुभ योगसे निवृत्त है और इस कारण क्रोधादिका उपशम हो जाने से जो शान्त है, वे महापुरुष वीर कहलाते है।
तात्पर्य यह है जो प्राणातिपात आदि अठारह पापोंसे निवृत्त है, ज्ञाना वरणीय आदि कर्मोके विनाशक हैं, स्मस्त आरंभ से रहित हैं, क्रोध मान और माया
और लोभके निवारक हैं, तीन कारण और तीन योगसे प्राणियोकि हिंसा नहीं करते, जो समस्त पापोंसे रहित हैं, शान्त और मुक्तवत् हैं, वे वीर पुरुष कहलाते हैं ॥१२॥
पुनः उपदेश कहते है- 'णविता अहमेव' इत्यादि
शब्दार्थ-'सहिएहि-सहितैः' ज्ञानादि से सम्पन्न पुरुष ‘एवं-एवम्' इसप्रकार 'पासए-पश्येत्' विचारें कि 'अहमेव-अहमेव' मैं ही 'ता-तैः शीतउष्ण પ્રકારે કાયાદિને ઉપશમ થઈ જવાને લીધે જેઓ શાંત સ્વરૂપ છે, એવા મહાપુરુષને જ ધાર કહેવાય છે. આ કથનને ભાવાર્થ એ છે કે જેઓ પ્રાણાતિપાત આદિ ૧૦ પ્રકારનાં પાપોથી નિવૃત્ત છે, જ્ઞાનાવરણીય આદિ કર્મોના જેઓ વિનાશક છે, જેઓ સમસ્ત આરંભ થી રહિત છે, જેઓ ધ. માના, માયા અને લેભના નિવારક છે, જેમાં ત્રણ કરણ અને ત્રણ વેગથી પ્રાણીઓની હિંસા કરતા નથી, જેઓ પાપોથી રહિત છે, શાન્ત અને મુક્ત સમાન છે. એવો પુરુષ વીર કહેવાય છે. એ ગાથા ૧રા
ये सूत्रधार पपडाने सडन ४२वानी उपहेश आपे 'णवि ता अहमेव' त्या
शहाथ-- 'सहिपहि-सहितैः' ज्ञान वगैरे थी सम्पन्न माणुस 'एवं-एवम्' आ प्रमाणे 'पासह पश्ये या 3 अहमेव अहमेव ता-तैः गरम शेरे (18
For Private And Personal Use Only