________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागतो अन्वयार्थः(व) इव-यथा (लेववं ) लेपवत्-लेपयुक्तं ( कुलियं ) कुडभित्त्यादि (धुणिया) धृत्वा यथा गामयादिले पेन सलेपं कुडयादिलेपापगमात् कृशं भवति तथा (अणसणार्हि) अनशनादिभिः, (देहं) देहम् शरीरम् (किसए) कृशयेत्अपचितमांसशोणितं कुर्यात्, तथा (अविहिंसामेव) अविहिंसामेव, विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव (पव्वए) प्रव्रजेत् प्रकर्षण व्रजेत् अहिंसाप्रधानो भवेदित्यर्थः, (मुणिणा) मुनिना=सर्वज्ञेन (अणुधम्मो) अनुधर्मः अनुगतो. मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मः असौ अहिंसालक्षणः परीषहोपसर्गसहनलक्षणश्च । (पवेईओ) प्रवेदितः कथित इत्यर्थः ॥१४॥
और भी कहते हैं-" धूणियाकुलियं" इत्यादि ।
शब्दार्थ-'लेववं-लेपवत्' लेपवाली 'कुलियं-कुडयं' भित्ति 'धुणियाधूत्वा लेप गिराकर क्षीण कर दी जाती है 'व-इव' इसी प्रकार 'अणसणाहिअनशनादिभिः' अनशनादि तपके द्वारा ‘देहं-देहम्' शरीरको 'किसए-कशयेत्' कृश करता है तथा 'अविहिंसामेव-अविहिंसामेव' अहिंसा धर्मको ही 'पव्वएप्रव्रजेत्' पालन करनाचाहिए 'मुणिणा-मुनिना' सर्वज्ञने 'अणुधम्मो-अनुधर्मः' यही धर्म ‘पवेइओ-प्रवेदितः' कहा है ॥१४॥
अन्वयार्थ जैसे लेप से युक्त भित्ति लेप हटाकर कुश (कमजोर) कर दी जाती है, उसी प्रकार अनशन आदि तप से देह को कुश करदे मांस रुधिर आदि को सुखादे । तथा
વળી સૂત્રકાર સાધુને એ ઊપદેશ આપે છે કે'धुणियाकुलिय' त्याह
शहाथ -- 'लेवव-लेपवत्' ५वाणी 'कुलिय कुडय' मित्ति 'धुणिया धूत्वा तेना अपने पाडीने क्षा ४२ हेवामां आवे छे. 'य-इव' २॥ प्रारं 'अणसणाहि-अनशनादिभिः' उपवास वगेरे तपना द्वारा 'देह -- देहम्' शरीरने 'किसप-कृशयेत्'
दु ३ छ. तथा 'अविहिंसामेव-अविहिं सामेव' महिंसा भने ४ पन्चए-यजेत्' पालन ४२व। नमे 'मुणिणा-मुनिना' सर्वज्ञे 'अणुधम्मो-अनुधर्मः' मा धर्म ‘पवेईओ-प्रवेदितः' કહેલ છે પpજા
सूत्राथજેવી રીતે લેપયુક્ત દીવાલ પરથી લેપને ઊખેડી નાખીને દીવાલને કમજોર કરી નાખવામાં આવે છે, એ જ પ્રમાણે સાધુએ અનશન આદિ તપ વડે દેહનાં માંસ રુધિર આદિને સુકવી નાખીને દેહને કૃશ કરી નાખે જાઈએ. તેણે અહિંસાનું જ આચરણ
For Private And Personal Use Only