________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सवा बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४९९ बासना) क्रोधकातरिकादिपीषणाः तत्र क्रोधग्रहणान्मानो गृहीतः, कातरिका भाषा तद्ग्रहणाल्लोभी गृहीतः आदिना शेषमोहनीयपरिग्रहः एतेषां पीपणारसपामपमेतारः। तथा (पाणे) प्राणिनः-द्वीन्द्रियादीन् जीवान (सव्वसो) सर्वश:-मनोवाकायकर्मभिः (ण हणंति) ननन्ति-न विराधयन्तीत्यर्थः । (पावाओ) सापास-सर्वतः सावधानुष्ठानात् (विरया) विरताः-निवृत्ताः, ततश्च (अभिनिषुडा) अमिनिर्वृताः, क्रोधाधुपशमेन शान्तिभूताः, अथवा अभिनिता मुक्ता इव अभिनिवृता मुक्ता इव इमे द्रष्टव्या इति भावः ॥ १२ ॥
-टीका'विरया' विरताः, हिंसान्तस्तेयादि पापेभ्यः पापकर्मभ्यो विरताः निवृत्ताः तथा 'वीरा' वीराः वि- विशेषेण (ईरयंति) पराक्रामंति तपः संयमाभ्यां ज्ञाना
अन्वयार्थ-- जो वीर प्राणातिपात आदिसे विरत हैं समीचीन रूपसे आरंभका त्याग करके उत्थित -प्रबजित हुए हैं, क्रोध, मान, माया और लोभ तथा सम्पूर्ण मोहनीयकर्मको नष्ट कर देने वाले हैं जो प्राणियों का मन वचन और काय से हनन नहीं करते हैं, जो पाप अर्थात् सावध क्रिया से सर्वथा निवृत हो चुके हैं और इस कारण जो क्रोधादि का उपशम करके शान्त स्वरूप हो गए है अथवा जो मुक्तके समान है, वही वीर पुरुष है ॥१२॥
-टीकार्थ... वीर पुरुष वह हैं जो हिंसा, मृपावाद, स्तेय (चौर्य) आदि पापोंसे निवृत हो चुके हैं । जो संयम और तपके द्वारा विशेष रूपसे कर्म शत्रुओंका
- सूत्रार्थ - । तपात मा ५५४थी विरत (निवृत्त) या या डाय छ, यो આરંભને સમ્યક્ પ્રકારે ત્યાગ કરીને ઉસ્થિત પ્રવ્રજિત થઈ ગયા હોય છે. જેઓ કેજ, માન, માયા અને લેભને તથા મેહનીય કર્મને નાશ કરી નાખનારા હોય છે, જે મન વચન અને કાયાથી પ્રાણીઓની હિંસા કરતા નથી, જેઓ પાપથી સાવધ ક્રિયાઓથી) સર્વથા નિવૃત્ત થઈ ચુક્યા છે, અને આ કારણે કોંધાદિને ઉપશમ કરીને જેઓ શાન્તસ્વરૂપ થઈ ગયા હોય છે, અથવા જેઓ મુક્તના સમાન જ હોય છે તેમને જ વીર પુરુષ કહેવામાં આવે છે. તે ૧૨
टी .. वीर पुरुष तो तेने ४ डी शय र प्रातिपात, भृषावाह, स्तेय (योरी) આદિ પાપોથી નિવૃત્ત થઈ ચુક્ય હેય જેઓ સંયમ અને તપ દ્વારા વિશેષ રૂપે કર્મ
For Private And Personal Use Only