________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४९४
ान
तथा सांसारिकविषयविषयकतृष्णावन्तो भवन्ति, ते नरा मोहं यान्ति, हिताहितप्राप्तिपरिहारे मोहमप्युपगच्छन्ति । अथवा मोहनीय कर्म संचिन्वन्ति इति ॥ १० ॥
मनुष्यभव एव तावद् दुर्लभः, तत्रापि श्रावककुले उत्पत्तिः, तयारि शुभानुष्टानाय प्रयतनीयमिति दर्शयति सूत्रकारः - 'जययं विहराहि' इत्यादि ।
- मूलम् -
Acharya Shri Kailassagarsuri Gyanmandir
१
३
४ ५
६
जययं विहराहि जोगवं अणुपाणा पंथा दुरुतरा ।
७
८
९
१० ११
अणुसासणमेव पकमे विरेहिं समं पवेइयं ॥ ११ ॥
छाया --
यतमानो विहर योगवान् अनुप्राणाः पंथानो दुरुत्तराः । अनुशासनमेव प्रक्रमेत वीरैः सम्यक् प्रवेदितम् ॥ ११ ॥
चाहिये । जो कामभोगो में ही आसक्त रहते हैं तथा सांसारिक विषयों की तृष्णावाले होते हैं, वे नर मोह को प्राप्त होते हैं हित (धर्म) की प्राप्ति और अहित (पाप) के छोड़ने में मूढ होते है अथवा मोहनीय कर्म का संचय करते है ||१०||
प्रथम तो मनुष्यभव ही दुर्लभ है, उसमें भी श्रावक के कुल में उत्पत्ति दुर्लभ है, यह जिसे प्राप्त हो उसे शुभकर्म करने का प्रयत्न करना चाहिये सूत्रकार यह दिखलाते है - " जययं विहराहि" इत्यादि ।
शब्दार्थ –'जययं -- यतमानः ' हे मनुष्यः तू यत्न करता हुआ तथा 'जोगवंयोगवान' समितिगुप्ति से गुप्तहोकर 'विहराहि-- बिहर' विचरण कर 'अणुपाणा-::
જ આસક્ત રહે છે અને સાંસારિક વિષયાની તૃષ્ણાવાળા હેાય છે, તે મેહનીય કર્માંનુ ઉપાર્જન કરીને હિત (ધર્મ) ની પ્રાપ્તિ અને અહિત (પાપ)ના પરિત્યાગ કરવાને અસમર્થ અની જાય છે. ૫ ૨૦ ॥
પહેલી વાત તે એ છે કે આ મનુષ્ય ભવજ દુર્લભ છે. મનુષ્ય ભવ પ્રાપ્ત કરીને શ્રાવકના કુળમાં ઉત્પત્તિ અતિ દુર્લભ છે. આ બન્નેની પ્રાપ્તિ જેમને થઇ છે તેમણે શુભ કમાં કરવાના પ્રયત્ન કરવા જોઇએ. સૂત્રકાર નીચેની ગાથામાં આ વાતજ પ્રકટ કરે છેजयय विहराहि" इत्याह
27
शब्दार्थ - जयय - यतमानः' हे मनुष्य ! तु प्रयत्न रे त्यारे तथा 'जोगव'- योगवान्' समिति गुप्तिथी गुप्त थर्धने 'विहराहि-बिहर' विधारण ४२ 'अणुपाणा - अनुप्राणाः '
For Private And Personal Use Only