________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सनमार्थ बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४९५
-अन्वयार्थ:... हे पुरुष ! स्वल्पं जीवितं ज्ञात्वा क्लेशस्वरूपान् विषयानवबुद्धय (जययं) सतमानः प्रयत्नं कुर्वन् तथा (जोगवं) योगवान् समितिगुप्ति गुप्तःसन् (विहराहि) विहर-उद्युक्तविहारी भव, यतः (अणुपाणा) अनुप्राणा:-अणवः सूक्ष्माः प्राणा जीवा पथिसु ते अणुप्राणाः एवंभूताः (पंथा) पन्थानः (दुरुत्तरा) दुरुत्तराः अनुपयुक्तैर्जीवानुपमर्दैन दुस्तराः दुर्गमा इत्यर्थः । अपिच (अणुसासण मेव) अनु शासनमेव सूत्रानुसारेण संयमं प्रति (पक्कमे) प्रक्रमेत् संयमानुष्ठानं कुर्यादित्यर्थः प्रसञ्च वीरेहिं वीरैः- रागादिविजेतृभिरर्हद्भिः, समं सम्यक् (पवेइयं) प्रवेदितम् मासेमारख्यातमिति ॥११॥ अनुप्राणाः सूक्ष्मप्राणियोंसे युक्त 'पंथा--पन्थानः' मार्ग 'दुरुत्तरा-दुरुत्तराः उपयोग के विना दुस्तर होता है 'अणुसासणमेव--अनुशासनमेव शास्त्रोक्त रीतिसे ही 'पक्कमे--प्रक्रमेत् संयमका अनुष्ठान करना चाहिए 'वीरेहि-विरैः रागादिको जीतने वाले अरिहन्तोंने 'सम--सम्यक् सम्यक् प्रकारसे 'पवेइयं-- प्रवेदितम्' कहा है ॥११॥
-अन्वयार्थहे पुरुष ! जीवन को अल्पकालिक जानकर तथा विषयों को क्लेशकर दु:खदायी। समझकर प्रयत्न करते हुए, समिति और गुप्ति से युक्त होकर उधत विहारी बनो । मार्ग में छोटे छोटे जीव होते हैं, उनका उपमर्दन किये बिना चलना उपयोग रहित मनुष्यों के लिये कठिन है इस लिये उपयोग सहित यतनापूर्वक चलो । अतः सूत्र के अनुसार संयम में पराक्रम करना चाहिये । ऐसा रागादि के विजेता अर्हन्त भगवानने सम्यक् प्रकार से कहा है ॥११॥ सूक्ष्म प्राणीयोथी युत प्रथा-पन्थानः' भाग 'दुरुत्तरा-दुरुत्तरा' उपयोगना १२ हुस्त२ थाय छ, 'अणुसासणमेव -अनुशासनभेव' शास्त्री शतीथी 'पकमेप्रकमेत' सयभनु मनुष्ठान ४२ नये 'वीरेहि-वीरै' । विगेरेने त मरिडतामे 'सम-सम्पा ' सभ्य प्रारथी 'पवेदय प्रवेदितम्' हे छ, ॥११॥
___ - सूत्रार्थ - ' હે પુરુષ! (આત્મા) જીવનને અલ્પકાલીન જાણીને તથા વિષયને દુઃખદાયી સમજીને, પ્રયત્ન પૂર્વક સમિતિ અને ગુપ્તિ યુક્ત થઈને ઉદ્યત વિહારી બને. માર્ગમાં અનેક નાનાં નાનાં જીવજંતુઓ હોય છે, તેમનું ઉપમર્દન કર્યા વિના ચાલવાનું કાર્ય ઉપયોગરહિત (અસાવધાન)મનુષ્યને માટે કઠણ છે, તેથી ઉપયોગ સહિત (યતનાપૂર્વક) ચાલવું જોઈએ તેથી શાસના આદેશ અનુસાર જ આચરણ કરવું જોઈએ, એવું રાગાદિ પર વિજય પ્રાપ્ત કરનાર (વીતરાગ) અહંત ભગવાને સમ્યક પ્રકારે કહ્યું છે. ૧૧
For Private And Personal Use Only