________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलायर्थबोधिनी टीका प्र. शु. अ.१ उ. २ कर्म बन्धे आतमतमनिरूपणम् ३३५
अन्वयार्थ:-- - . (जे) ये, मनुष्याः (मणसा) मनसा (पउस्संति) प्रद्विषन्ति कमपि जीवं प्रति प्रद्वपं कुर्वन्ति । (तेसिं-तेषां.) (चित्तं) चित्तम् मनः । (ण विज्जइ) न विद्यते न निर्गलं भवितु मर्हति अतः (तेसिं) तेषाम् अनसा प्रद्वेषकरिणां (अगवज्ज) अनवद्यम्-अनवद्यकथनम् (अतह) अतथं मिथ्या, अतः (ते) ते एवं वादिनः (संवुडचारिगो) संवृतचारिणो न न संवरयुक्ताः सन्ति । मनसोऽ शुद्धत्वात् इति । ___अयं भावः-ये पुरुषा किमपि निमित्तमासाद्य मनसा प्रद्वेष कुर्वन्ति तेषां जीवानां मनो नैव विशुद्धं भवति । तथा तै भिक्षुभिः यदभिहितं पूर्व पञ्चविं शतिगाथायां कथितं परिज्ञोपचिता-ऽविज्ञोपचितेर्यापथ-स्वशान्तिकाख्यं कर्मचतुष्टयं पापाय न भवति, तत्र प्रथमः परिज्ञोपचितः पक्षो, यत्-केवलमनसा प्रद्वेषकरणेऽपि न कर्मोपचयो भवति,, कायव्यापाराभावात् इति तन्नैव शोभनम् । मनस एव पापकारणत्वात् ।
____ अन्वयार्थ और टीकार्थ.. जो मनुष्य किसी जीव के उपर मन से भी द्वेष करते हैं, उनका मन निर्मल नहीं हो सकता । अतएव उनके मन को निष्पाप कहना मिथ्या है। ऐसा कहने वाले संवर युक्त नहीं हो सकते, क्योंकि उनका मन अशुद्ध है।
आशय यह है-जो पुरुप किसी भी निमित्त से मन के द्वारा द्वेष करते हैं उनका मन विशुद्ध नहीं हो सकता है । तथा उन भिक्षुओं ने पहले पञ्चीसवीं गाथा में जो कहा है कि परिज्ञोपचित, अविज्ञोपचित, ईर्यापथ और स्वमान्तिक नामक चार प्रकारके पाप, कर्मबंध के कारण नहीं होते हैं। उनमें पहला पक्ष परिज्ञोपचित है जिसका अर्थ यह है कि केवल मन से द्वेप करने पर
સૂત્રાર્થ અને ટીકાર્ય જે માણસ કોઈ જીવ પ્રત્યે મનમાં પણ શ્રેષભાવ રાખે છે, તેનું મન નિર્મળ હઈ શકતું નથી. તેથી તેના મનને નિષ્પાપ કહેવું તે મિથ્યા છે. એવું કહેનાર સંવરયુક્ત હોઈ શક્તા નથી, કારણ કે તેમનું મન અશુદ્ધ હોય છે. આ કથનને ભાવાર્થ એ છે કે જે માણસે કઈ પણ નિમિત્તે મન દ્વારા ઠેષ કરે છે, તેમનું મન વિશુદ્ધ હૈઈ શકતું નથી. તથા આગળ રપમી ગાથામાં બૌદ્ધ ભિક્ષુઓની જે માન્યતા પ્રકટ કરવામાં આવી છે, તે પણ મિથ્યા છે, ત્યાં એવું કહેવામાં આવ્યું છે કે પરિચિત, અવિપશ્ચિત, ઈર્યાપથ અને સ્વ'નાન્તિક નામના ચાર પ્રકારના, પાપકર્મો કર્મબધમાં કારણભૂત બનતાં
For Private And Personal Use Only