________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र.श्रु अ. १ उ. ३ आषाकर्माद्याहारभोजने मत्स्यदृष्टान्तः ३५१ सागरः समुत्तीर्यते इत्यादि विषयकज्ञानाकुशलाः पुरुषाः कर्मपाशबद्धाः सन्तस्तस्मिन्नेव संसारसागरे निमग्नाः सन्तो दुःखमनुभवन्ति, यथा विशालनामक मत्स्य जातिविशेषाः समुद्रतरङ्गान्दोलिताः सन्तः शुष्कं स्थलं कर्दममयं स्थान वा समासाद्य ढङ्ककङ्कनामकमांसभक्षणशीलैः पक्षिविशेष भक्ष्य. माणाः दुःखमासादयन्ति मत्स्यबन्धादिभि वा धीवरादिभिर्जीवन्त एव गृह्यमाणाः पोडयन्ते तथैव आधाकाहारसेविनः साधवोऽपि तदाहारभक्षणजन्यपापैः क्लेशमनुभवन्ति ॥२---३॥
दृष्टान्तमुपदय दार्टान्तिकमाह--‘एवं तु समणा एगे इत्यादि ।
___ मूलम्
एवं तु समणा एगे वट्टमोणसुहेसिणा मच्छा वेसालीया चेव घायमेस्संती शंतसो ॥४॥
छाया-- एवं तु श्रमणा एके वर्तमानसुखैषिणः ।
मत्स्या वैशालिका इव घातमेष्यन्त्यनन्तशः ॥४॥ होकर किनारे पर सूखे या कीचड़मयस्थान पर ले जाया जाकर ढङ्क कङ्क नाम मांसार्थी पक्षियों द्वारा खाया जाता हुआ दुःखी होता है वैसे ही आधाकर्माहार का सेवन जन्य पाप से क्लेश को प्राप्त करते हैं ॥२॥ ३॥
दृष्टान्त दिखलाकर दान्तिक कहते हैं-" एवं तु समणा" इत्यादि।
शब्दार्थ-'एवं तु-एवंतु' इस प्रकार वट्टमाणसुहेसिणा-वर्तमानमुखैषिणः' वर्तमान सुख की इच्छा करने वाले 'एगे समणा--एके श्रमणाः' कोइ शाक्यादिश्रमण 'वेसालिया मच्छा चेव-वैशालिकाः मत्स्या इव' वैशालिक સૂકા અથવા કીચડ યુક્ત સ્થાન પર લઈ જવાય છે, અને ત્યાં ઢંક, કંક આદિ માંસાહારી પક્ષીઓ તેના શરીરમાંથી માંસ ઠોલી ખાય છે અને તે કારણે તે મત્સ્ય અત્યન્ત વેદનાને અનુભવ કરે છે, એ જ પ્રમાણે આધાકર્મ આહારની સાથે માત્ર શુદ્ધ આહાર સાથે સેવન કરનાર સાધુને પણ સંસારમાં ભ્રમણ કરવું પડે છે અને અત્યન્ત કલેશને અનુભવ કરવો પડે છે, ૨nડા
ઉપર્યુક્તદૃષ્ટાન્ત દ્વારા જે વાત ફલિત થાય છે, તેનું આ દાર્જીન્તિક સૂત્રમાં નિરૂપણ ४२वामां आवे छे “एवं तु सपणा" इत्यादि
शहाथ -- 'एवं तु एवं तु' मा रीते वट्टमाणसुहेसिणा घत मानसुखैषिणः' पतमान सुमना छ। ४२वावा 'पगे समणा एके श्रमणाः' 5 ॥४५ श्रम 'वेसा
For Private And Personal Use Only