________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतसूत्रे मूलकर्म--मूलमिव मूलं--भबवृक्षमूलकारणं सावधक्रियारूपम्, गर्भस्तम्भन-गर्भाधान-गर्भपात-गर्भशातन--गर्भवर्धनरूपम् तत्प्रदर्शनम् ।
दशग्रहणैषणादोषाश्चेत्थम्
"संकिय१--मक्खिय२ निक्खित्तं३ पिहिय४ साहारिय५ दायगुदम्मीसे७ अपरिणत८ लित्त९ छड्डिय२०, एसणदोसा दस हवंति ॥१॥
छायाशङ्कितम् १ भ्रक्षितम् निक्षिप्तम्३ पिहितं४ संहृतम्५ दायकम्६ उन्मिश्रम्७ अपरिणतम्८ लिमम्९ छर्दितम् १० एषणादोषा दश भवन्ति ॥१॥
तत्र---शङ्कितम्-आषाकर्मादिदोषसम्भावनम् १ । म्रक्षितम्-- सचित पृथिवीजलादिना देयवस्तु यस्मिन् देयं वस्तु विद्यते तत्पात्रं, दातुर्हस्तादिवाऽवगुण्ठितं भवेत्तदा म्रक्षितं कथ्यते २ । निक्षिप्तम्-सचित्तोपरिदेयवस्तुनःस्थापनम् ,
(१६) मूलकर्म-जो संसार वृक्षके मूलके समान हो, ऐसे गर्भस्तम्भन, गर्भाधान, गर्भपात, गर्भशातन, गर्भवर्धनरूप पापव्यापार को मूलकर्म कहते हैं उसका प्रदर्शन करना । अर्थात् मूलकर्म करके भिक्षा प्राप्त करना।
___ ग्रहणैषणा के दस दोष इस प्रकार हैं (१) शंकित (२) म्रक्षित (३) निक्षिप्त (४) पिहित (५) संहृत (६) दायक (७) उन्मिश्र (८) अपरिणत (९) लिप्त और (१०) छर्दित । इनका स्वरूप इस प्रकार है-शंकित लेनेवाले देनेवाले दोनोंको जिस आहार में संदेह हो । (२) म्रक्षित-देववस्तु जिसमें देयवस्तू हो वह पात्र अथवा दाता का हाथ आदि सचित्त पृथ्वी या जल आदि से भरा हो ।
(३) निक्षिप्त-देयवस्तु किसी सचित्त वस्तु पर रक्खी हो अथवा सचित्तवस्तु (૧૬) મૂલકમ-ગર્ભસ્તંભન, ગર્ભાધાન, ગર્ભપાત, ગર્ભશાતન અને ગર્ભવઈન રૂપ સંસાર વૃક્ષના મૂળસમાન પ્રવૃત્તિને મૂળકર્મ કહે છે. આ મૂલકર્મનું પ્રદર્શન કરીને ભિક્ષા પ્રાપ્ત કરવાથી દેષ લાગે છે. अडोष-देवाना होषानीय प्रमाणे छ- (१) शत, (२) प्रक्षित, (3) निक्षित, (४) पिडित, (५) सहित, (6) हाय, (७) मिश्र, (८) मपरिणत, (६) सिH भने (१०) છર્દિત. તેમનું સ્વરૂપ આ પ્રકારનું છે. - (૧) શંતિ-જે આહાગ્ની નિર્દોષતા વિષે લેનાર દેનારને શંકા હોય, તે આહારને શક્તિ આહાર કહે છે..
(ર) પ્રક્ષિત-પ્રદાન કરવાની વસ્તુ, તે વસ્તુ ભરેલું પાત્ર અથવા દાતાના હાથ આદિ માટી અથવા જળ પાદિ વડે ખરડાયેલ હોય, તે તે વસ્તુ પ્રક્ષિત દોષયુક્ત ગણાય છે.
(૩) નિક્ષિણ-દેય વસ્તુને કેઈ સચિત્ત વસ્તુ પર મૂકી હાય, અથવા સચિન વસ્તુને
For Private And Personal Use Only