________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समयाथ बोधिनी टीका प्र. श्रु. अ. १ उ. ४ अन्यवादिनां मतनिराकरणे दृप्रान्तः ४४५
अन्यवार्थ:
-
Acharya Shri Kailassagarsuri Gyanmandir
(जगओ) जगन्ति, जगन्तीति लक्षणया जगज्जीवा इत्यर्थः, ते (उरालं) उदारम्=अतिशयितम्=अत्यन्तमित्यर्थः ( विवज्जासं) विपर्यास = विपर्यस्तं (जोगं) योगं बाल्यकौमारद्यवस्थाविशेषम् (पलिति ) पर्ययन्ते = प्राप्नुवन्ति (य) च तथा (सब्वे) सर्वे ते जगज्जीवा (अतदुवखा) आक्रान्तदुःखाः दुःखाक्रान्ताः सन्ति, (अओ) अतः (सव्वे ) सर्वे ते जीवाः (अहिंसिया ) अहिंस्याः हन्तुमयोग्याः न इन्तव्याः इत्यर्थः ||९||
टीका
'जगओ' जगन्ति, जगन्तीति- जगज्जीवाः जगत्रयवर्तिन स्वसस्थावरजीवाः उरालं उदारम् अत्यन्तम् 'विवज्जासं विपर्यासं विपर्यस्तम् 'जोग' योगम्
उक्त विषय में सूत्रकार दृष्टान्तप्रदर्शित करते हैं-" उरालं " इत्यादि ।
शब्दार्थ - 'जगओ - जगन्ति' बस स्थावर जीव 'उरालं-उदारम्' उदार आत्यन्तिक 'विवज्जासं - विपर्यासम्' विपर्य्यास रूप 'जोगं - योगम्' अवस्था विशेषको 'पलिति - पर्ययन्ते' प्राप्त होता है 'य-च' तथा 'सव्वे - सर्वे । सभी प्राणीको 'अकंतदुक्खा - अक्रान्तदुःखाः ' दुःखाक्रान्त है 'अओ - अतः ' । इसलिये 'सव्वेसर्वे' वे सभी जीव ' अहिंसिया-अहिंस्या: ' मारने योग्य नहीं हैं ॥ ९ ॥
-अन्वयार्थ
जगत के जीव अत्यन्त विपरीत विषम अवस्थाओं को बाल्य, कुमार आदि को प्राप्त करते रहते हैं और सभी जीव दुःखों से आक्रान्त हैं अतः सभी जीव अहिंस्य है- हनन करने योग्य नहीं हैं ||९||
उपर्युत विषय सूत्रार दृष्टान्त द्वारा स्पष्टी४२ ४३ छे -" उराल" इत्यादिशब्दार्थ –'जगओ-जगन्ति' त्रस स्थावर व 'उराल' - उदारम्' यात्यन्ति 'विव जासं - विपर्यासम्' विपर्यास३य जोग - योगम्' व्यवस्थाविशेषने 'पलिति - पर्ययन्ते ' प्राप्त थाय छे. 'य-च' तथा 'सत्रे - सर्वे' अधा ४ प्राणीयोने 'अक्कं तदुक्खा - अकान्त दुःखा' दुवाणा छे. 'अओ-अतः ' भेटला भाटे 'सब्वे-सर्वे' ते मघा व अहिंसियाअहिंस्याः ' भारवा योग्य नथी.
- सूत्रार्थी -
જગના જીવા અત્યન્ત વિપરીત અવસ્થાઓ-બાલ્યાવસ્થા, કૌમારાવસ્થા, વૃદ્ધાવસ્થા આદિ પ્રાપ્ત કરતા રહે છે, અને સઘળા જીવો દુ:ખથી ઘેરાયેલા છે. તેથી તે જીવા અહિસ્ય છે, હિંસા કરવાને યેાગ્ય નથી.
For Private And Personal Use Only