________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
पुनरपि साधुगुणान् दर्शयति- एतेहिं तिहिं' इत्यादि।
एतेहिं तिहिं ठाणेहि, संजए सततं मुणी। उक्कसं जलणं णूम, मझत्थं च विगिचए ॥१२॥
एतेषु त्रिषु स्थानेषु संयतः सततं मुनिः। उत्कर्प ज्वलनं मायां मध्यस्थं च विवेचयेत् ॥१२॥
अन्वयार्थः(एतेहिं) एतेषु-पूर्वोक्तेषु चर्यासनशय्यारूपेषु (तिहिं) त्रिषु (ठाणेहिं) स्थानेषु (सततं) सततं-निरन्तरम् (संजए) संयतः-यतनावान् (मुणी) मुनिः (उकसं) उत्कर्षम् मानम् , (जलणं) ज्वलनम्-क्रोधम् (णूमं) मायाम् (च) तथा (मझत्थं) मध्यस्थम्-लोभम् (विगिंचए) विवेचयेत्-परित्यजेत् ॥१२॥ ___ तात्पर्य यह है कि साधु को ईर्या समिति, भाषा समिति, एपणा समिति आदाननिक्षेप समिति और परिष्ठापनासमिति, में यतनावान् होकर आहार पानीकी गवेषणा करनी चाहिये अर्थात् उद्गम के सोलह दोप, उत्पादना के सोलह दोष, शंकितादि दस दोष इन ४२ दोपोंसे रहित आहार आदि को ग्रहण करना चाहिए ॥११॥ ___ शब्दार्थ-'एतेहिं-एतेषु' पूर्वोक्त चर्या आसन रूप 'तिहिं-त्रिषु' तीन 'ठाणेहिं-स्थानेषु' स्थानोमें 'सततं सततम् ' निरन्तर संजए-संयतः' यतनावान् ‘मुणी-मुनिः' मुनी 'उकसं-उत्कर्षम् ' अभिमानको ‘जलणं--ज्वलनम्' क्रोधको ‘णूम--मायाम्' मायाको 'य-च' तथा 'मज्झत्थं-मध्यस्थम्' लोभ को 'विगिचए-विवेचयेत्' त्याग दे ॥१२॥ સમિતિ આદાનનિપસમિતિ અને પરિઝાપના સમિતિમાં યતનાવાન થવું જોઈએ તેણે ઉદ્રમના ૧૬ દોષ. ઉત્પાદનના ૧૨ દેવ અને શકિત આદિ ૧૦ દે, આ કર દોષથી આહારદિને ગ્રહણ કરવા જોઈએ . ગાથા ૧૧ છે
शहा- 'पतेहिएतेषु' पूतिया---पासन३५ 'तिहि --त्रिपु' र 'ठाणेहि-स्थानेषु' स्थानोमा 'सतत-सततम्' निरन्तर संजए संयतः' यातनावान् ‘मुणी मुनिः' मुनि 'उक्कसं उत्कर्ष म्' मलिभानने जलण-ज्वलनम्' धने 'म मायाम् भायाने 'य-च' तथा 'मज्झत्थ मध्यस्थम्' सोमने 'विगिंच विवेचयेत्' त्याग ४२॥ है. ॥१२॥
-
--
For Private And Personal Use Only