________________
Shri Mahavir Jain Aradhana Kendra
98
www.kobatirth.org
९
१०
११ १४ १२
सयमेव कडेहिं गार्हति णो तस्स मुच्चे
Acharya Shri Kailassagarsuri Gyanmandir
अथ सावद्यकर्मानिवृत्तस्य दोषमाह -- 'जमिणं' इत्यादि ।
मूलम्
ર ३ ક
५
७
८
६
जमिणं जगति पुढो जगा. कम्मेहि पति पाणिणो ।
।
१५ १३
सूत्रकृताङ्गसूत्रे
For Private And Personal Use Only
पुट्टयं ॥ ४॥
-छाया
यदिदं जगति पृथक् जगाः कर्मभि लुप्यन्ते प्राणिनः । स्वयमेव कृतैर्गाहन्ते, नो तस्मात् मुच्येतास्पृष्टः || ४ || अन्वयार्थः
(जं) यत् - यस्मात्कारणात् ( इणं) इदम् वक्ष्यमाणप्रकारकं गत्यादिकं भवति - ( जगति) जगति = अस्मिन संसारे ( पुढो) पृथक् एकैकत्वेन ( जगा) इति जगत्स्थिताः (पाणिणो ) प्राणिनः = जीवाः (कस्मेहिं ) कर्मभिः (लुप्यंति) लुप्यन्ते= अब सावधकर्म से निवृत न होनेवालेको होनेवाले दोष कहते हैं - 'जमिण' इत्यादि ।
माण प्रकार से गत्या -
6
पृथक् पृथक् 'जगा'कम्मे हि कर्मभिः '
शब्दार्थ - ' जं- यत्' जिस कारण से 'इर्ण - इम्' वक्ष्य दिकहोती है 'जगति - जगति' इस संसार में ' पुढो - पृथक् जगा: ' जगत् में रहे हुए ' पाणिणो - प्राणिनः जीव कर्मों से 'लुप्पति-- लुप्यन्ते' दुःखी होते हैं तथा ' सयमेवकडे हिं- स्वयमेव कृतैः अपने किये हुए कर्मों से 'गार्हति गाहन्ते' नरक निगोदादि स्थानों में जाते हैं ' अपुट्टयं -अस्पृष्टः ' स्वतः कर्म को विनाभोगेही ' तस्स- तस्मात् ' ये कर्म से 'णी मुच्चेज्ज - नो मुच्येत ' मुक्त नहीं हो सकते हैं ॥४॥
-अन्वयार्थ
क्योंकि आगे कही जाने वाली गति आदि होती है इस संसार में स्थित प्राणी पृथक् पृथक् अपने अपने कर्मोंसे पीडित होते हैं । तथा अपने હવે સાવદ્ય કમાંથી નિવૃત્ત નહીં થનારને કેવી હાર્ડન થાય છે, તે સૂત્રકાર પ્રકટ કરે છે " जमिण "छत्याहि
भायु प्राश्थी गति वगेरे थाय 'जगा- जगाः' लगतमा रहेला लुति- लुप्यन्ते दुमी थाय छे,
शब्दार्थ - 'ज. - यत्' ? रथी 'इण' - इदम् ' वक्ष्य छे. 'जगति - जगत' संसारमा 'पुढो - पृथक् पृथ 'पाणिणो प्राणिनः' व 'कस्मेहिं कर्मभिः' तथा 'सयमेवकडेहि स्वयमेव कृतैः पोताना रेखा उभेोथी 'गाहति गाहन्ते' नरः निगोह विगेरे स्थानोमा लय छे. 'अट्टय' -अस्पृष्टः' स्वत उभ लोगव्या विना 'तस तस्मात् ' ते थी 'णो मुच्चेज्ज' - तो मुच्येत' भुत था शता नथी ॥ ४ ॥ - सूत्रार्थ -
સાવદ્ય કર્મોથી નિવૃત્ત ન થનાર જીવાની આગળ કહ્યા પ્રમાણેની ગતિ થાય છે. આ સંસારમાં રહેલા જીવા પોત પોતાનાં કર્મો દ્વારા પૃથક્ પૃથક્ રૂપેપીડા ભેગવે છે. તેમના