________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताने ' अपुहय' अस्पृष्टः कर्मणो भोगमन्तरेण 'तस्स' तस्मात् अत्र पञ्चम्यर्थे षष्ठी तस्मात् स्वकृतकर्मणः सकाशात् ‘णो मुच्चेज' नो मुच्येत=न मुक्तो भवेत् कर्मणो भोगमन्तरेण विनाशाभावत्, उक्तश्च-" कडाणकम्माण न मोक्ख अस्थि" इति । अन्यत्राप्युक्तम्- " नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि "। किश्च" प्रारब्धकर्मणां भोगादेव क्षयः।" इत्यादि । कृतं कर्म तु फलं दत्त्चैव निवर्तते नान्यथा तन्निवृत्तिरिति ॥४॥ ..इह जगति यानि कानि स्थानानि फलोपभोगार्थ नियतानि, तानि सर्वाण्य नित्यानित्येवेति दर्शयति सूत्रकारः- देवागंधव्वरक्खसा' इत्यादि ।
मूलम्देवा गंधव्वरक्खसा असुरा भूमिचरा सरीसिवा । राया नर सेट्ठि माहणा ठाणा तेवि चयंति दुक्खिया ॥५॥
-छायादेवगन्धर्वराक्षसा असुरा भूमिचराः सरीसृपाः ।
राजानो नरश्रेष्टिब्राह्मणाः स्थानानि त्यजन्ति तेऽपिदुःखिताः ।।५।। करते हैं। कर्मको भोगे विना जीवको छुटकारा नहीं मिलता कयोंकि कर्म भोगे विना विनष्ट नहीं होता। कहा भी है-'कडाण कम्माण न मोक्ख अत्थि' इत्यादि।
किये कौंको (भोगे विना) मोक्ष नहीं होता अर्थात् छुटकारा नहीं होता। अन्यत्र भी कहा है-'नाभुक्तं क्षीयते कर्म' इत्यादि। 'सैकडो अरवकल्पकाल बीत जाने पर भी विना भोगे कर्मका क्षय नहीं होता। और उपार्जित कर्मोंका भोग से ही क्षय होता है। इत्यादि । आशय यह है कि किया कर्म फल देकर ही हटता है, बिना फल दिये नहीं हटता ॥४॥ આદિ સ્થાનમાં ઉત્પન્ન થાય છે. કરેલા કર્મનું ફળ જીવને ભેગવવું જ પડે છે. જ્યાં સુધી કર્મનું ફળ ભોગવવામાં ન આવે, ત્યાં સુધી તે કર્મમાંથી જીવને છુટકારો થતો નથી, ४१२६५ भने सोच्या विना मना विनाश थता नथी. ४युं ५५५ 3 'कडाण कम्माणाण मोक्ख अत्थि" त्यादि - કૃત કર્મોને ભેગવ્યા વિના મેક્ષ મળતું નથી. એટલે કે છુટકારો થતું નથી. અન્યત્ર पान मेधुं छे 3 'नामुक्त क्षीयते कर्म' त्याह
”સેંકડો અબજ ૫કાળ વ્યતીત થઈ જવા છતાં પણ ભેગાવ્યા વિના કર્મને ક્ષય થતું નથી અને ઉપાર્જીત કર્મનું ફળ ભેગવ્યા બાદ તે કર્મને ક્ષય થાય છે... આ સમસ્ત કથનને ભાવાર્થ એ છે કે “કૃત કર્મનું ફળ ભેગવવું પડે છે. ફળ ભેગવ્યા विना भनो क्षय यता नथी. ॥४॥
For Private And Personal Use Only