________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४७९
.. -अन्वयार्थः(कामेहिं ण) कामेषु खलु कामेषु शब्दादिविषयेषु तथा(संथवेहि संस्तवेषुपूर्वापरपरिचितेषु (गिद्धा) गृद्धाः-आसक्ताः (जंतवो) जन्तवः-प्राणिनः-(कालेण) कालेन-कर्मविपाकफलकालेन ' कम्मसहा' कर्मसहाः-स्वकर्मफलान्युपमुञ्जाना (जहा) यथा (बंधणचुए) बन्धानच्युतम् (ताले) ताल-तालफलम त्रुटयति (एवं)
और कहते हैं-- 'कामेहिं णं इत्यादि ।
शब्दार्थ—'कामेहि-कामेषु' विषयभोगोंकी तृष्णा में अर्थात् शब्दादि विषयोंमें ‘णं-खलु' निश्चयसे 'संथवेहि-संस्तवेषु मातापिता स्त्री, पुत्र आदि परिचितोंमें, 'गिद्धा-गृद्धाः ' आसक्त, रहनेवाले ‘जंतवो-जन्तवः' प्राणी 'कालेण-कालेन' अवसर आनेपर अर्थात् कर्मविपाक के समय 'कम्मसहा-कर्मसहाः' अपने अपने कर्मके फलोंको भोगते हुवे 'जहा-यथा' जैसे 'बंधणच्चुए-बन्धनच्युतम्' बंधनसे छुटाहुआ 'ताले-तालम् ' तालफल गिरजाता है ' एवं-एवम् । इसीप्रकार ‘आउक्खयंमि--आयुःक्षये आयु समाप्त होजानेपर ' तुट्टइ-त्रुटयति मरजाते हैं ॥६॥
-- अन्वयार्थ -- शब्दादि विषयों में तथा पहले पीछेके परिचितोंमें आसक्त प्राणी कर्मके फलोदय के समय अपने कर्मों के फलको भोगते हुए आयुके टूटने
पणी सूत्र।२४ - "कामेहिण” त्याह
शहा यामेहि-कामेषु' विषय भोगनी तृामा अर्थात् २०५४ वगेरे विषयोमा 'ण-खलु निश्ययथा 'संथवेहि-सस्तवेषु' मातापिता श्री पुत्र को पाथितीमा मिडा-गद्धा' यासरत रहेका पाणा 'जतवो-जन्तवः' प्राणी 'कालेण-कालेन अक्स२ मा ५२ अर्थात् १५४ना समये 'कम्मसहा कम सहाः' पोताना भना
ने भोगवता य४ जहा-यथा' वीरीते बंधणच्युप-बंधनच्युतम्' धनथी छुटेसा 'नाले-तालम् ॥ ५डी य. 'एवं -एवम् -40 प्रा२ 'आउक्खय मि'-आयालये आयुष्य समाप्त थय त्या२ ५७। 'तुट्टइ-त्रुटयति' भरी तय ॐ ॥६॥
- सूत्रार्थ - શબ્દાદિ વિષયમાં તથા આગલા અને પાછલા પરિચિત સગાં સ્નેહીઓમાં આસક્ત છે, ફલેદયને સમયે પિતા પોતાનાં કર્મોના ફળને અનુભવ કરતાં થકા આવું કર્મને ક્ષય થતાં મરણ પામે છે. જેવી રીતે વૃક્ષ સાથે સંબંધ તૂટી જવાથી તાડ પરથી ફળ
For Private And Personal Use Only