________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समर्थ बोधिनी टोका प्र श्रु अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४७५ उत्पीडयन्ते । तथा (सयमेव कडेहिं) स्वयमेवकृतैः = स्वकृतैरेवकर्मभिः (गाहंति) गाहन्ते= नरकनिगोदादिगतौ प्रवेश कुर्वन्ति तत्र तिष्टन्तीत्यर्थः, अतः 'अपुयं ' अस्पृष्टः सन् स्वकृतकर्मणः स्पर्शमकृत्वा स्वकृतं कर्माभुक्त्वा (तस्स) तस्मात् कर्मण सकाशात् ( णो मुच्चेज्ज) नो मुच्येत न मुक्तो भवेत् स्वकृतकर्मणोऽवश्यं भोगादिति ॥४॥
,
टीका
इदम् - वक्ष्यमाणप्रकरकं गत्यादिकं भवति
' जं' यत् - यस्मात्कारणात् 'इणं' जगति ' जगति=अस्मिन् संसारे 'पुढो
4
1
,
पृथक-पृथक एकैके ' जगा' जगत् स्थिताः संसारिण इत्यर्थः, 'पाणिणो प्राणिनः = जीवाः 'कम्मेहिं ' कर्मभिः 'लुप्यंति' लुप्यन्ते= उत्पीडयन्ते = उत्पीडिता भवन्ति, कर्मभिरेव दुःखिता भवन्ति नत्वन्यैः कैश्चित अन्येषां निमित्तमात्रत्वात्, मुख्यनिमित्तकारणं तु शुभाशु भस्य स्वकर्मैवेति भावः । अतो जीवाः 'सयमेव कडेहिं' स्वयमेवकृतैः स्वकृतैरेवकर्मभिः नान्यकृतैः ' गार्हति' गाहन्ते = नरकनिगोदादिस्थानं प्राप्नुवन्ति किन्तु
ही किये हुए कर्मोंके कारण हैं। अपने किये कर्मको भोगे
Acharya Shri Kailassagarsuri Gyanmandir
नरक निगोद आदि में प्रवेश करते या रहते विना कोई उस कर्मसे मुक्त नहींहोता ||४|| - टीकार्थ
आरंभ का त्याग न करनेवालोंकी आगे कही जाने वाली गति आदि होती है । इस संसार में पृथक् पृथक रहे हुए संसारी प्राणी अपने कर्मोंसे पिडित होते हैं । अन्य कोई किसी को पीडा नहीं पहुंचाता, क्योंकि वह तो निमित्त मात्र होता है । प्रधान निमित्त तो अपना शुभ या अशुभ कर्म ही है । अतएव जीव अपने किये कर्मोंसे ही नरक निगोद आदि स्थानोंको प्राप्त
કૃત કર્યાંનાં ફળ સ્વરૂપે જ તેમને નરક નિીદ આદિમાં રહેવુ પડે છે પોતે કરેલાં કર્માંના ફળને ભોગવ્યા વિના, કોઈ પણ જીવ તે કથી મુક્ત થઇ શકતા નથી. ૪
- टीअर्थ -
આરભના ત્યાગ ન કરનાર જીવાની નીચે કહ્યા અનુસારની દશા થાય છે. આ સંસારમાં અલગ અલગ રૂપે ઉત્પન્ન થતાં સંસારી જીવાને પોત પોતાનાં કર્મોના ફળ અલગ અલગ રૂપે ભોગવવા પડે છે. અન્ય કઇ પણ જીવ કોઇને પીડા પહેાંચાડતા નથી કારણ કે તે તે નિમિત્ત માત્ર જ હોય છે, પેાતાનુ શુભ અથવા અશુભ કર્મ જ સુખદુઃખનુ મુખ્ય નિમિત્ત અને છે. તેથી એ વાત નિશ્ચિત જ છે કે પાતે કરેલાં કર્મોને કારણે જ જીવા નરક નિગોદ
For Private And Personal Use Only