________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६८
सूत्रकृताङ्गसूत्रो ___ अन्वयार्थ:(डहरा) डहरा:-बालकाः (य) च--तथा (बुढ्ढा) वृद्धाः (गब्भत्थावि) गर्भस्था अपि (माणवा) मानवाः- मनुष्याः (चयंति) च्यवन्ति- म्रियन्ते । इति (पासह) पश्यत (जह) यथा (सेणे) श्येनः 'बाज' इति प्रसिद्धः पक्षिविशेषः (वट्टयं) वर्तकं-'बटेर' इति भाषाप्रसिद्धं पक्षिविशेषम् (हरे) हरेत्-- मारयेत् एवं मृत्युः प्राणिनं हरतीति भावः। (एवं) एवम्-अनेन प्रकारेण (आउक्खयमि) आयुःक्षये प्राणी (तुट्टई) त्रुटयति म्रियते जीवन व्यपगतं भवति ॥२॥
टीका'डहरा' डहरा:-बालकाः 'डहर' इति बालकवाचकोऽयं देशीयशब्दः, 'य' च तथा 'वुड्ढा वृद्धाः वयोवृद्धा रोगवृद्धा वा तथा 'गब्भत्थावि' गर्भस्था वर्तक पक्षीको 'हरे-हरेत् ' मारताहै ‘एवं-एवम् ' इसी प्रकार ‘आउक्खयंमि आयुःक्षये ' आयुके क्षय होनेपर 'तुट्टई-त्रुटयति' जीवन नष्ट हो जाता है ॥२॥
___अन्वयार्थ देखो बालक और वृद्ध सभी यहां तक कि गर्भ में स्थित मनुष्य भी जीवनका परित्याग कर देते हैं। जैसे वाज, वटेर पक्षीको मार डालता है उसी प्रकार आयुष्यका क्षय होने पर जीवन नष्ट हो जाता है। तात्पर्य यह है कि इस जीवनकी कोई अवधि निश्चित नहीं है यह किसी भी समय समाप्त हो जाता है ॥२॥
टीकार्थ - डहर' यह देशी शब्द 'बालक' अर्थका वाचक है। वृद्धका अर्थ वयोवृद्ध या रोगवृद्ध है। अभिप्राय यह है कि बालक हो चाहे वृद्ध, या गर्भ में श्येनपक्षी (मा. पक्षी ) “वट्टय-वर्तक" वत४५क्षीने 'हरे-हरेत् ' भारे छ. 'एवं-एवम् मा अरे 'आउखय मि-आयुःक्षये आयुष्यना क्षय यया पछी 'तुट्टई-त्रुटयति જીવન નષ્ટ થઈ જાય છે. આ ૨
જુઓ, બાલક યુવાન, વૃદ્ધ, એ સૌ જીવનને પરિત્યાગ કરે છે. અરે? ગર્ભમાં રહેલા જીવના પ્રાણ પણ વિનષ્ટ થઈ જાય છે.
જેવી રીતે બાજપક્ષી બતકને મારી નાખે છે. એ જ પ્રમાણે આયુષ્યને ક્ષય થાય ત્યારે જીવન નષ્ટ થઈ જાય છે. તાત્પર્ય એ છે કે આ જીવનની કઈ અવધિ નિશ્ચિત નથી, તે ગમે તે સમયે સમાપ્ત થઈ જાય છે.
સૂત્રાર્થ
__-टाथ
-- "डहर" मा आमही यह माना' मनु पाय वृद्ध' मा ५४ क्योवृद्ध અને રેગવૃદ્ધનું વાચક છે ચાહે બાલક હેય, ચાહે વૃદ્ધ હેય, ચાહે ગર્ભમાં રહેલે
For Private And Personal Use Only