________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समया) बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४६७
अस्यार्थः-प्रथमतृतीयचरणयोः आदितः षड्मात्रा, ततः रगणः (sis) ततः एको लघुः, ततः एको गुरुवर्णः । द्वितीयचतुर्थचरणयोस्तु आदितः अष्टौ मात्रा ततः रगण, ततः एको लघुः, ततः एको गुरुर्वर्णों भवति । इति ॥१॥
संसारिणः प्रायः सोपक्रमायुष्का भवन्तीति तेषामनियतायुः प्रदशर्यवाह --'डहराबुहा' इत्यादि ।
मूलम्
डहरा बुड्ढा य पासह गम्भत्था वि चयंति मोणवा । सेणे जइ वट्टयं हरे एवं आउक्खयंमि तुट्टई ॥२॥
छाया--
डहरा वृद्धाश्च पश्यत गर्भस्था अपि च्यवन्ति मानवाः ।
श्येना यथा वर्तक हरेद् एवमायुः क्षये त्रुटयति ॥२॥ प्रथम और तीसरे चरणके प्रारंभ में छह मात्राएँ हो, फिर रगण (sis) हो, फिर एक लघु अक्षर और एक गुरु (दीर्घ) अक्षर हो। द्वितीय
और चतुर्थ चरणमें आरंभ में आठ मात्राएँ हो, फिर रगण हो फिर एक लघु और एक गुरु वर्ण हो तो वैतालिक छन्द कहलाता है ॥१॥
संसारी जीव प्रायः उपक्रम युक्त आयुवाले होते हैं, अतएव उनकी अनियत आयु दिखलाने के लिए कहते हैं-- 'डहरा वुड्ढा' इत्यादि ।
शब्दार्थ-डहरा-डहराः' बालक 'य-च' और 'बुडूढा-वृद्धाः' वृद्ध 'गम्भत्थावि-गर्भस्था अपि' गर्भमें रहे हुए बालकभी ‘माणवा-मानवाः' मनुष्य 'चयंति-व्यवन्ति' अपने जीवनको छोड देतेहैं 'पासह-पश्यत' देखो ‘जह-यथा' जैसे 'सेणे-श्येनः' श्येनपक्षी (वाजपक्षी) 'वट्टयं-वर्तक'
- પહેલા અને ત્રીજા ચરણની શરૂઆતમાં છે માત્ર હોય, પછી રગણ (ડ, હાય પછી એક લઘુ અક્ષર અને એક ગુરુ (દીર્ઘ) અક્ષર હોય, બીજા અને ચોથા ચરણથી શરૂઆતમાં આઠ માત્રાઓ હોય, ત્યાર બાદ રગણુ હોય અને ત્યાર બાદ એક લઘુ અને એક ગુરુ વર્ણ હોય, એવા ઇન્દ્રનું નામ “વૈતાલિક છન્દ” છે.
સંસારી જીવો સામાન્ય રીતે ઉપકમયુક્ત આયુવાળા હોય છે તેથી તેમના અનિય मित आयुनु प्रतिपादन ४२वा भाटे सूत्रा२ ४ छे 3-" डहराबुड्ढा" त्याहि
शहाथ-'डहरा-हरा' मा७४ 'च-च' मने 'वुढा वृद्धाः' वृद्ध त्या 'गल्भरथाविगर्भस्था अपिलमा रोडसा 18 ५७ 'माणवा-मानवाः' मनुष्य 'चयंति-व्यवन्ति' पाताना वनने छ। छे. 'पासई-पश्यत गुवा 'जह-यथा' भ 'सेणे-श्येम'
For Private And Personal Use Only