________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थ बोधिनी टीका
प्र. श्रु. अ. १ उ.
अध्ययनोपस हारः
नाऽनुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् ॥ १ ॥ 'समिएउ समितस्तु - समितः समित्या युक्तः - तु शब्देन गुप्तियुक्तश्च भवेत् न तु यदा कदाचित् समितिगुप्तिरहितः किन्तु सर्वदा पञ्चसमितिगुप्तित्रययुक्तो भवेत् । तथा - 'पंच संवरसंबुडे' पञ्चसंवरसंवृतः, प्राणातिपातविरमणादिलक्षणपञ्च महाव्रतयुक्तः । तथा 'सिएहिं 'सितेषु गृहपाशादिषु सिताः बद्धा: - आसक्ताः ये ते सिताः -गृहास्थास्तेषु गृहस्थेषु असितः असितः - अनवबद्धः गृहस्थेषु मूर्च्छामकुर्वाणः । यथा पंके जायमानं जले च वर्धमानमपि कमलं न पंकेन जलेन वा स्पृष्टं भवति किन्तु निर्लिप्तमेव जलोपरि तिष्ठति तथैव तेषु सम्बन्धरहितो भवेत् । यदा गृहकलत्रादावासक्तैः सहापि संबन्धो निषिध्यते तदा का कथा गृहकलत्रादीनां साक्षात्संबन्धस्य |
४५९
वह जब तक शयन न करे अथवा देहका त्याग न करदे तब तक संयम के चिन्तन में ही काल व्यतीत करे वह कभी भी शब्द आदि विषयों का ध्यान न करे । वह तो वचनका विग्लापन है ।
'समिए' का अर्थ है समिति से युक्त और 'तु शब्द से गुप्तियुक्त भी समझ लेना चाहिए | साधु कभी समिति और गुप्ति से रहित न हो किन्तु पांच समितिओंसे और तीन गुप्तिओं से सम्पन्न रहे । वह पांच संवरो से संवृत हो अर्थात् प्राणातिपातविरमण आदि पांच महाव्रतो से युक्त हो । गृह के फंदे में पडे हुए गृहस्थो में ममता स्थापिक न करे। जैसे कीचडमें उत्पन्न होने और जल मे बढनेवाला भी कमल कीचड या जलसे लिप्स नहीं होता, किन्तु निर्लिप्त रह कर ही जल के उपर स्थित रहता है, उसी प्रकार मुनि भी संसार से अलिप्त रहे । जब गृह और कलत्र आदि में ચિન્તનમાં જ કાળ વ્યતીત કરવા જોઈએ. તેણે શબ્દ આદિ વિષયેામાં મનને વાળવું જોઇએ નહી. તેનાથી તે તેણે દૂરજ રહેવુ જોઇએ. કારણ કે શબ્દાદિ વિષયેા સંયમના નિભાવમાં બાધક થઈ પડે છે.
For Private And Personal Use Only
"समिल" या यह थे सूचित रे तेषु समितिथी युक्त रहेषु लेाखे, ”તુ... આ પદના પ્રયોગ દ્વારા ગુપ્તિથી યુક્ત રહેવાનું સૂચન થયુ છે, સાધુએ સદા પાંચ સમિતિ અને ત્રણ ગુપ્તિથી યુકત જ રહેવુ જોઈએ. તેણે પ્રાણાતિપાતવિરમણ આદિ પાંચ પ્રકારના સવરનુ પાલન કરવુ જોઇએ, એટલે કે પાંચ મહાવ્રતનુ સમ્યક્ રીતે પાલન કરવું જોઇએ. તેણે ગૃહના ફંદામાં (બન્ધનમાં) સાયેલા ગૃહસ્થામાં મમતાભાવ રાખવા જોઇએ નહીં. જેમ કાદવમાં ઉત્પન્ન થનાર અને પાણીમાં વૃદ્ધિ પામનાર કમળ, કાદવ અને જહાથી અલિપ્ત જ રહે છે, એજ પ્રમાણે મુનિએ પણ સંસારથી