________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
"
.
-
.
..
..
..
समयार्थ बोधिनी टीका प्र. श्रु. अ. १ उ. ४ अध्ययनोपसहारः
अन्वयार्थः(भिक्खू) भिक्षुः भिक्षयैव निर्वहनशीलः (साहू) साधुः=मुनिः (सया) सदा निरन्तरम् (समिए उ) समितस्तु ईर्यासमित्यादियुक्तः तु शब्देन गुप्तियुक्तः तथा (पंचसंवरसंयुडे)पश्नसंवरसंवृतःप्राणातिपातविरमणादिसंवरपञ्चकयुक्तःसन् (सिएहिं) सितेषु-बद्धेषु गृहादिपाशवद्धेषु गृहस्थेषु इत्यर्थः (असिए) असितः अबद्धः आसक्तिपाशेनानवबद्धः आहारादिषु मूर्छामकुर्वाण इत्यर्थः (आमोक्खाय) आमोक्षाय मोक्षप्राप्तिपर्यन्तं यावन्मोक्षो न स्यात्तावत् (परिधएजासि) परिव्रजेत्
शब्दार्थ-'भिक्खू-भिक्षुः' भिक्षुक 'साहू-साधुः' मुनी 'सया--सदा' निरन्तर 'समिए उ--समितस्तु' इर्यासमिति में युक्त होकर 'सिएहि-सितेषु' गृहादि पाशमें बद्ध ऐसे गृहस्थों में बद्ध 'असिए-असितः' आसक्तिभावसे अबद्ध होकर अर्थात् आहारमें मूर्छाभाव विना किये 'आमोक्खाय-आमोक्षाय' मोक्षप्राप्ति पर्यन्त 'परिव्वएज्जासि-परिव्रजेत्' प्रव्रज्या को पालन करें 'त्तिबेमि-इति ब्रवीमि' ऐसा यह कथन जैसा भगवान्से सुना हैं वैसाही कहता हूं ॥१३॥
अन्वयार्थभिक्षा द्वारा ही निर्वाह करने वाला मुनि सदा समितियों और गुप्तियों से युक्त होकर, प्राणातिपातविरमण आदि पांच संवररों से संवृत होकर, गृहपाश में फंसे गृहस्थो के साथ सम्पर्क न रखता हुआ तथा आहारादि में मूर्छा धारण नहीं करता हुआ जब तक मोक्षकी प्राप्ति न हो जाय तब तक दीक्षा
हाथ --भिक्खू-भिक्षुः' भिक्षु: "साहू- साधुः' साधु५३५ (:भुनी ) 'सया-सदा' निरन्तर ‘समिएउ--समितस्तु या समितिमा युक्त ने 'सिएहि सितेषु' ५२ पोरे पाशमा मा मेवा गृहस्थामा 'असिए-असितः' मासत भावथा ममद्ध थईने मात माडामा भू२४ामा ४ा १२ 'आमोक्खाय--आमोक्षाय' भोक्षप्राति पयन्त परिव्वएजासि परिव्रजेत् प्रवृrयानु पासान ४२ 'त्तिबेमि इति ब्रवीमि' गेमा थन रे ભગવાનથી સાંભળ્યું છે તેવું જ કહું છું. ૧૩
__-सूत्रार्थ
ભિક્ષા દ્વારા જ નિર્વાહ કરનાર મુનિએ સદા સમિતિઓ અને ગુપ્તિઓથી યુક્ત થઈને, પ્રાણાતિપાત વિરમણ આદિ પાંચ સંવરથી સંવૃત થઈને, ગૃહપાશમાં ફસાયેલા ગૃહસ્થોને સંપર્ક નહીં રાખતા થકા, આહારાદિમાં મૂછભાવને ત્યાગ કરીને, જ્યાં સુધી મોક્ષની પ્રાપ્તિ ન થાય ત્યાં સુધી દીક્ષાનું પાલન કરવું જોઈએ તેણે સંયમના
सू. ५८
For Private And Personal Use Only