________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूलम्
समयार्थबोधिनी टीका प्र. . अ. १ उ. ४ जिवहिंसानिषेधे कारणम् ४४७ खिन एव सन्ति, दुःखिनां किमर्थ दुःखमुत्पाद्यते, इति विचार्य न सर्वे प्राणा भूता जीवाः सत्त्वा हेन्तव्या वाङ्मनःकाययोगैः कृतकारितानुमोदन रिति भावः ॥९॥
तथा च 'जीवहिंसा न कर्त्तव्या' इत्यत्र हेतुप्रदर्शनाय सूत्रकार उपक्रमते'एवं खु नाणिणो' इत्यादि ।।
एवं खु नाणिणो सारं जन्न हिंसइ किंचण। अहिंसासमयं चव एतावंतं वियाणियो ॥१०॥
छाया-. एतत्खलु ज्ञानिनः सारं यन्न हिनस्ति कश्चन ।
अहिंसासमतामेव एतावती विजानीयात् ॥१०॥ नहीं है। तात्पर्य यह है कि संसारी जीव बेचारे पहले ही दुःखी है। उन दुःखियों को क्यों दुःख उत्पन्न किया जाय । ऐसा विचार कर किसी भी प्राणी भूत जीव या सत्त्व को मन वचन और काय से अथवा कृत, कारित और अनुमोदना से दुःखित नहीं करना चाहिए ॥९॥
जीवहिंसा नहीं करनी चाहिए, इस विषय में सूत्रकार हेतु दिखलाते हैं-" एवं खु नाणिणो “ इत्यादि। ___शब्दार्थ-'नाणिणो-ज्ञानिनः' विवेकी पुरुषके लिए ‘एवं खु-एतत्खलु' यही 'सारं-सारम्' न्यायसङ्गत है 'ज-यत् ' जो 'कंचण-कञ्चन' किसी जीवको 'न हिंसइ-न हिनस्ति' न मारे 'एतावतं-एतावती' इसकोही 'अहिंसा समयं चेव-अहिंसासमतामेव' अहिंसारूपी समता 'वियाणिया-विजानीयात् ' जानना चाहिए ॥१०॥ તાત્પર્ય એ છે કે સંસારી છેપહેલેથી જ દુઃખી છે. એવાં દુઃખી જેને દુઃખ આપવું તે યંગ્ય નથી. આ પ્રકારનો વિચાર કરીને કેઈ પણ પ્રાણું, ભૂત, જીવ અથવા સત્વને મન, વચન અને કાયાથી અથવા કૃત, કાતિ અને અનુમોદના વડે દુઃખી કરવા જોઈએ નહીં. તેમના પ્રાણોને વિયાગ કર જોઈએ નહીં. એ ગાથા લા
સૂત્રકાર હવે એ વાત પ્રગટ કરે છે કે શા કારણે જીવહિંસા કરવી જોઈએ નહીં -"एवं ख नाणिणो" त्या
शमा--'नाणिणो-ज्ञानिनः' विवेठी पु३५ना भाटे एवं खु-एतत्खलु' मा 'सारसारम्' न्यायसंगत छ. 'ज-यत्' ले कंचण-कञ्चन' ify ने 'न हिंसा-नहिमस्ति' न मारे 'एतावत-एतावती' भने 'अहिंसासमय-चेव-अहिंसासमतामेव' मासा ३५ी समता 'वियाणिया-विजानीयात्' odegी नये. ॥१०॥
For Private And Personal Use Only