________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टोका प्र. श्रु अ. १ उ. ४ जीवहिंसानिषेधेकारणम् ४४९ 'न हिंसइ' न हिनस्ति ज्ञानिपुरुषस्य हिंसाया अकरणमेव ज्ञानस्य सारं, यद्येवं न तर्हि ज्ञानिनो ज्ञानम् न निरर्थकमेव प्रत्युत भारभूतमेव, उक्तञ्च
"किं तया पठितया, पदकोट्या पलालभूतया ।
येनैतन्न ज्ञातं, परस्य पीडा न कर्तव्या ॥१॥” इति, अतः ‘एतावत' एतावती वक्ष्यमाणां केवलामियन्मात्राम् ' अहिंसासमयं चेव, अहिंसासमतामेव अहिंसया समता अहिंसासमता, ताम् अहिंसाकारणे भूतां समतामेव आत्मौपम्येन 'वियाणिया' विजानीयात्-ज्ञानविषयीकुर्यात् यथा मम देहायुच्छेदे यादृशं दुःखमुपजायते तादृशमन्येषामपि दुःखं स्यादिति विचारयेदिति भावः । इति विचार्य कमपि प्राणिनं न हिंस्यात् , उक्तश्च-" प्राणा यथात्मनोऽभीष्टाः भूतानामपि ते तथा।"
___ ‘पयाल के समान निस्सार करोडो पदों को पढ लेने से क्या लाभ है, अगर उससे यह समझ नहीं आई कि पर को पीडा नहीं उत्पन्न करना चाहिए। ____ अतएव केवल इतनी अहिंसासमता अर्थात् अहिंसा से होने वाली समता को आत्मौपम्य बुद्धि से समझना चाहिए कि जैसे मेरे देह आदि के विनाश से मुझे पीडा का अनुभव होता है, उसी प्रकार दूसरे प्राणियों को भी होता है ऐसा विचार कर किसी प्राणी की हिंसा न करे। कहा भी है"प्राणा यथात्मनोऽभीष्टाः" इत्यादि ।
छ -',कि तया पठितया" त्याहि
જે એટલું પણ તેના દ્વારા સમજવામાં ન આવે કે પરને પીડા ઉત્પન્ન કરવી જોઈએ નહીં, તે પરાળ જેવાં કરેડો નિસાર પદેને મેઢે કરી લેવાથી શું લાભ થાય તેમ છે?”
તેથી એટલી અહિંસા સમતાને (અહિંસા દ્વારા કેળવાનારીસમતાને) આત્મૌપજ્ય બુદ્ધિથી સમજવી જોઈએ એટલે કે આપણે એ વાતને) વિચાર કરવું જોઈએ કે જેવી રીતે મારા દેહ આદિને વિનાશથી મને પીડાને અનુભવ થાય છે, એ જ પ્રમાણે અન્ય પ્રાણીઓને પણ થતું હશે આ પ્રમાણે વિચાર કરીને કોઈ પણ પ્રાણીની હિંસા કરવી नये नही. युं ५ "प्राणा यथात्मनोऽभीष्टाः" त्यादि सू. ५७
For Private And Personal Use Only