________________
Shri Mahavir Jain Aradhana Kendra
४२८
www.kobatirth.org
सूत्रकृताङ्गसूत्रे
>
,
लोकवादः, अथवा स्वाभिप्रायेण यथा तथा कथनं लोकवादः, तम् 'निसामिज्जा' निशामयेत् = श्रृणुयात् पौराणिकमतं श्रेष्ठमतएव श्रोतव्यम् इति 'इ' इहअस्मिन् लोके 'एगेसि' एकेषां केषाञ्चित्तन्मतानुसारिणाम् 'आहितं' आख्यातम् = कथनमस्ति किन्तु हे शिष्याः ! तन्मतम् 'विवरीयपन्नसंभूयं' विपरीतप्रज्ञासंभूतम्, विपरीता = विपर्यस्ता प्रज्ञा = बुद्धि:, तया संभूतं = समुत्पन्न - विपरीत प्रज्ञासंभूतम् = विवेकविकलबुद्धिग्रस्तमित्यर्थः तथा अन्नउत्त अन्योक्तम्= अन्यैरसर्वज्ञैर्यत् कथितम् (तयाणुगं) तदनुगम् = तदनुगामि तत्कथनमिति ||५|| अथ विपरीत बुद्धिनिर्मितं लोकवादमेव दर्शयति- 'अनंते' इत्यादि ।
6
,
मूलम्
Acharya Shri Kailassagarsuri Gyanmandir
२
3
४ ५ ६
अणते निइए लोए, सासर ण विणस्स ।
"
८
९
७
११ १२
अंतवं णिइए लोए इति धीरोऽतिपासइ । ६
छाया
अनन्तो नित्यो लोकः शाश्वतो न विनश्यति । अन्तवान्नित्यो लोक इति धीरोऽति पश्यति || ६ ||
-टीकार्थ
पौराणिक लोकों के सिद्धान्त को अथवा मनमाना कुछ भी कह देने को लोकवाद कहते हैं । यह पौराणिकसत उत्तम है, अतः इसे श्रवण करना चाहिए, ऐसा इस मत के अनुयायियों का कथन है । किन्तु यह कथन विपरीत बुद्धि से उत्पन्न हुआ है। विवेक विनाका कथन है । अन्य असर्वज्ञों के कथन के समान है ||५||
अब विपरीतबुद्धि से जनित लोकवाद को दिखलाते हैं
"
अणते ' इत्यादि ।
शब्दार्थ - 'लोए - लोकः' यह पृथिव्यादिलोक 'अनंते - अनन्तः' अनन्त अर्थात् सीमारहित 'निइए - नित्यः' नित्य और 'सासए - शाश्वतः ' शाश्वत है
टीअर्थ -
પૌરાણિક લોકોના દ્ધિાન્તને અથવા મનમાં આવે તે કહી દેવું તેને લેાકવાદ કહે છે. આા પૌરાણિક મત ઉત્તમ છે, તેથી તેને શ્રવણ કરવા જોઇ એ, એવુ તે મતના અનુયાયીએ કહે છે. પરંન્તુ આ કથન વિપરીત બુદ્ધિથી જનિત છે-સત્ અસના વિવેક વિનાના લોકોનુ આ કથન છે. તેથી તેને અન્ય અસવ જ્ઞોના કથન સમાન જ ગણવું જોઇએ ! ગાથા પા • डुवे सूत्रार विपरीत बुद्धि वडे नित सोडवा स्व३५ ४४८२ अयं ते इत्यादि -
"
शहाथ 'लोए लोक' मा पृथ्वी वगेरे सो 'अण ते अनन्तः' अनन्त अर्थात् सिमारडित 'निरए - नित्यः' नित्याने 'सासर- शाश्वतः' शक्ति छे. 'ण विणस्सह-न
For Private And Personal Use Only