________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयrथ बोधिनी टीका प्र. अ. १ उ. ४ विपरीतबुद्धिजनित लोकवादनिरूपणम् ४२९
अन्यार्थः
( लोए) लोक: अयं परिदृश्यमानः पृथिव्यादिलोकः । (अणते) अनन्तः नास्ति अन्तः सीमा यस्य तथाभूतः । ( निरए) नित्य: = सदाभावी, (सासए) शाश्वतः सदाकालभावी अतएवायं लोकः (ण विणस्स न विनश्यति) न विनाशं प्राप्नोति इति । यतोऽनन्तो नित्यः शाश्वतः अतो न कदापि नाशमेतीतिभावः । केचिच्चैवं वदन्ति यत् अयं (लोए) लोक: (अंतर्व) अन्तवान् = सीमायुक्तः "सप्तद्वीपावसुमती" इत्यादि परिमाणोक्तः । तथा (निइए) नित्यः निरचयनाशरहितोऽस्ति (इति) इति = एबम् ( धीरो ) धीरः व्यासादिः । ( अतिपासइ) अतिपश्यति कथयतीत्यर्थः || ६ ||
'ण विस्सs - न विनश्यति' यह नष्ट नहीं होता है किसीका यह कथन है तथा अन्य कोई ऐसा भी कहते हैं कि 'लोए - लोक : ' यह लोक 'अंतर्वअन्तवान्' अंतवाला 'निइए - नित्यः' नित्य है, 'इति - इति' धीरः' धीर पुरुष व्यासादि 'अतिपास - अतिपश्यति' कहते हैं ||६||
इस प्रकार 'धीरोदेखते हैं अर्थात्
अन्वयार्थ
यह लोक अनन्त है - इसकी कोई सीमा नहीं है नित्य है, शाश्वत है, aara इसका कभी विनाश नहीं होता । भाव यह है कि लोक अनन्त, नित्य एवं शाश्वत है, अतएव वह कभी भी नष्ट नहीं होता है कोई कोई ऐसा भी कहते हैं कि यह लोए लोक अन्तवाला ससीम है। 'यह पृथ्वी सात द्वीप परिमित है' ऐसा कहकर उसका परिमाण कहा गया है । ससीम होते हुए लोक नित्य है, ऐसा व्यास आदि का कथन है || ६ ||
વિનતિ' આ નષ્ટ નથી થતા, કોઈનું આ કથન છે તથા બીજા કોઇ એમ પણ કહે छे 'लोप-लोक' मा दोउ 'अतव' - अन्तवान्' संतवाणा 'निइए- नित्यः' नित्य छे. ' इति - इति' या प्रारे 'धीरो- घोर' धीरपु३ष-व्यास विगेरे 'अतिपासा - अतिपश्यति' દેખે છે અર્થાત્ કહે છે. દા
For Private And Personal Use Only
- सूत्रार्थ
કોઇ કોઇ અન્ય મતવાદિએ એવું કહે છે કે આ લોક અનંત છે તેની કોઇ સીમા જ નથી, નિત્ય છે અને શાશ્વત છે, તેથી તેને કઢી પણ વિનાશ થતા નથી. આ થનના ભાવાર્થ એ છે કે આ લેક અનંત, નિત્ય અને શાશ્વત છે. તેથી તેના કદી પણુ નાશ થવાનું શકય જ નથી. કોઈ કોઈ મતવાદ્ધિ આવું પણ કહે છે કે આ લોક અન્તયુક્ત સસીમ છે. “ આ પૃથ્વી સાત દ્વીપ પરિમિત છે, આ કથન દ્વારા તેનુ પરમાણુ ખતાવવામાં આવ્યું છે. વ્યાસ મુનિ આદિનુ એવુ કથન છે કે આ લાક રસસીમ અને नित्य छे. " ॥ ६ ॥
((