________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કદર
सूत्रकृतागसूत्रे अन्वयार्थःपौराणिकादीनां परमेश्वरः (अपरिमाण) अपरिमाणम् इयत्तारूपपरिमाणरहितं पदार्थजातम् (वियाणाई) विजानाति-अवबुध्यते इति (इह) इह= अत्र लोके (एगेसि) एकेषां केपाश्चिन् (आहियं) आख्यातं कथनमस्ति । तथा अन्येषामेवं कथनम्-यत् (सव्वत्थ) सर्वत्र=सर्वदेशकालविषये समस्तवस्तु जातम् (सपरिमाणम् ) सपरिमाणम् इयत्तारूपप्रमाणविशिष्टमस्ति । (इति) इति=एवंरूपेण (धीरो) धीरः अन्यपौराणिकपरमेश्वरः (अतिपासइ) अतिपश्यति जानातीति ॥७॥
टीकापौराणिकादीनामीश्वरः (अपरिमाणं) अपरिमाणम् न विद्यते परिमाण-मियत्तारूपं देशकालापेक्षया यस्य तत् अपरिमाणम् । इत्थंभूतविषयमें 'सपरिमाणं-सपरिमाणम्' परिमाण सहित जानता है 'इति-इति' ऐसा 'धोरो-धीरः' धीर पुरुष 'अतिपासइ-अतिपश्यति' देखता है ॥७॥
अन्वयार्थईश्वर परिमाणरहित पदार्थों को जानता है, ऐसा किन्हीं पौराणिकों का कथन है। दूसरों का कहना है कि समस्त देश और काल के विषय में सर्व पदार्थ परिमित हैं नियतसंख्यावाला हैं। ऐसा अन्य पौराणिको का ईश्वर जानता है ॥७॥
टीकार्थ-- कोई कोई पौराणिक कहते हैं कि ईश्वर अनन्त पदार्थों को जानता है, अर्थात् उनकी कोई नियत संख्या है ही नहीं। दूसरों का कहना है कि आख्यातम्' थन छ. 'सवत्थ-सर्वत्र' अब शासना विषयमा सपरिमाण-सारिमाणम्' परिमाण सहित ) छ. 'इनि-दति' माम धीरो-धीरः' धीर ५३५ ‘अतिपासहअतिपश्यति' तु . ॥७॥
- सूत्रार्थ -- કેટલાક પિરાણિકો એવું કહે છે કે ઈશ્વર પરિમાણ રહિત પદાર્થોને જાણે છે. કેટલાક અન્ય પૌરાણિકે એવું કહે છે. કે સમસ્ત દેશ અને કાળના વિષયમાં સમસ્ત પદાર્થો પરિમિત છે-નિયત સંખ્યાવાળા છે. અને ઈશ્વર તે પરિમિત પદાર્થોને જ જાણે છે. છા
- टीअर्थ - કઈ કઈ પૌરાણિકે એવું કહે છે કે ઈશ્વર અનંત પદાર્થોને જાણે છે. એટલે કે તે પદાર્થોની નિયત સંખ્યા જ નથી, તે પદાર્થો અપરિમિત છે. ત્યારે કોઈ કઈ અન્ય
For Private And Personal Use Only