________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र
अन्वयार्थ--
(वियं भिक्खू ) विद्वान् भिक्षुः मेधावी साधुः (तंच) तंच परतीर्थिकवादम् । (परिन्नाय) परिज्ञाय=ज्ञपरिज्ञया हेयरूपेण ज्ञात्वा (तेसु) तेषु परतीथिंकवादेषु (न मुच्छए) मूछों न कुर्यात् आसक्तिं न कुर्यादित्यर्थः तर्हि किं कुर्यादित्याह (मुणि) मुनिः जिनप्रवचनरहस्यज्ञाता (अणुकसे) अनुत्कर्षः=
. परतीर्थिक ऐसे हैं तो सच्चे मुनि को क्या करना चाहिये ? यह कहते हैं-"तं च भिक्खू ' इत्यादि। - शब्दार्थ--'वियं भिक्खू-विद्वान् भिक्षुः' मेधावी साधु 'तं च-तंच' उन अन्यतीथिंकों को परिभाय-परिज्ञाय' ज्ञ परिज्ञा से हेय रूप जानकर 'तेसु-तेषु' परतीर्थिकवादमें 'न मुच्छए-न मर्छन्' आसक्त न बने 'मुणिमुनिः' जिनप्रवचन रहस्य को जानने वाला 'अणुक्कसे-अनुत्कर्षः' किसी प्रकारका मद न करता हुआ 'अप्पलीणे-अप्रलीनः' पार्श्वस्थादिकोंके साथ सम्बन्ध न रखता हुआ 'मज्ज्ञेण-मध्येन' मध्यस्थ भावसे 'जावए-यापयेत्' संयम का वहन करे ॥२॥
अन्वयार्थ विद्वान् भिक्षु परतीर्थिकों के सिद्धान्त को ज्ञपरिज्ञा से हेय जानकर उसमें आसक्ति न करे, तो क्या करे ? जिनप्रवचन के रहस्य का ज्ञाता मुनि जाति
પરતીથિકે જે આ પ્રકારના છે, તે સાચા મુનિ કેવા હોવા જોઈએ? આ પ્રશ્નને 6वे सूत्र।४।२ उत्तर मापे छ. 'त चभिक्खू त्यादि
शहा -'वियं भिकख-विद्वान् भिक्षुः' भेधावी साधु 'तंच-नच' ते अन्य तीयिाने परिम्नान-परिक्षाय' । परिशाथी शीने 'तेसु-तेषु' ५२तीथि वाम 'म मुच्छए-न मुच्छेत् मासात न मने 'मुणि-मुनिः' । प्रक्यान त्याने नावावाणा 'भणुकसे-अनुत्कर्ष: प्रा२नु अभिमान न ४२ता 'अप्पलीणे असलीन' पावस्थ पोश्नी साथै समय न समता 'मझेण मध्येन' मध्यस्थ माथी 'जावए- या ग्येत्' સંયમ યાત્રાનું વહન કરે. રા
વિદ્વાન સાધુએ પરતીથિ કોના સિદ્ધાન્તને જ્ઞપરિણા વડે હેય (ત્યાજ્ય) જાણીને તેમાં આસક્ત થવું જોઈએ નહીં. તેમણે જિનપ્રવચનના રહસ્યના જ્ઞાતા થવું જોઈએ, અને જાતિ, કુળ આદિના મદને પરિત્યાગ કરીને, તથા અન્યતીથિક, ગૃહસ્થ અને
For Private And Personal Use Only