________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिनी टोका प्र. श्रु अ. १. उ. ४ उद्गमादिपोऽशदोषनिरूपणम् ४१५
टीका
'विऊ' विद्वान्=चारित्रपालनैकरतो मुनिः 'कडेसु कृतेषु गृहस्थेन स्वार्थाय सम्पादितेषु चतुविधाहारादिषु 'घास' ग्रासं पिण्डम् 'एसेज्जा एपयेत्' षोडशोद्गम दोषपरिहारपूर्वकमाहारादिकं गृह्णीयादित्यर्थः ते च पोडशदोपा इसे
मूलम् – आहाकम्मुद्देसिय, पूइकम्मे यमीसजाए य । ठवणा पाहुडिया य, पाओयरकी पामिच्चे || १ || परियहिए अभिडे. उब्भिन्ने मालोहडेय | अच्छिज्जे अणिसि, अज्झोयरए य सोलसमे ||२||
छाया - आधाकर्म १ औद्देशिकम् २ पूतिकर्म ३ च मिश्रजात४ च । स्थापना ५ प्राभृतिका ६ च प्रादुष्करं७ क्रीतं प्रामित्यम् (अपमित्यम्) परिवर्तितम् १० अभ्याहृतम् ११, उद्भिनं १२ मालापहृतम् १३ ॥ इति|| आच्छेद्यम् १४ अनिसृष्टम् १५ अध्यवपूरकं १६ च पोडशः ॥ २॥
तथा रागद्वेष से रहित होकर ग्रहण करे। और गृहस्थ यदि न देवे अथवा थोडा देवे तो अपना अपमान न जाने किन्तु समभाव धारण करे ||४|| - टीकार्थ
चारित्र का पालन करनेमें अनन्य रति वाला मुनि ऐसे ही आहार की गवेषणा करे जो गृहस्थों ने अपने स्वयं के लिए बनाया हो । अर्थात् उद्गम के सोलह दोष यह हैं ( १ ) आधाकर्म ( २ ) औदेशिक ( ३ ) पूतिकर्म (४) मिश्रजात ( ५ ) स्थापना ( ६ ) प्राभृतिका (७) प्रादुष्कर (८) क्रीत (९) प्रामित्य (१०) परिवर्तित (११) अभ्याहृत (१२) उद्भिन्न (१३) मालापहृत .
આ આહર વહેારાવે, તે પણ સાધુએ અપમાન માનવુ. જેઇએ નહીં, પરન્તુ सभलाव धारा वो हमे ॥४॥
ચારિત્રનુ પાલન કરવામાં તત્પર મુનિએ ઉદ્ગમ આદિ દોષોથી રહિત આહારની ગવેષણા કરવી જોઇએ ગૃહસ્થાએ સાધુને નિમિત્તે નહીં પણ પેાતાને જ નિમિત્તે બનાવેલા આહાર ગ્રહણ કરવા જોઇએ ઉદ્ગમના નીચે પ્રમાણે ૧૬ દોષો કહ્યા છે-
(१) आधाम', (२) भद्देशित, ( 3 ) पूतिम्भ, (४) भिश्रन्नत, (५) स्थापना, (९) ' आकृति), (७) आदुष्पुर, (८) डीत, (८) प्रामित्य, (१०) परिवर्तित (११) अल्याहृत,
For Private And Personal Use Only