________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. श्रु अ. १ उ. ४ साधुजीवनयात्रानिर्वाहनिरूपणम् ४१३ "अपरिग्गहा" इत्यादि । 'अपरिग्गहा' अपरिग्रहान् येषां धर्मोपकरणाऽतिरिक्तः शरीरोपभोगार्थ स्वल्पोऽपि परिग्नहो नास्ति तान् तथा 'अणारंभा' अनारम्भान् आरम्भरहितान् येषां सावद्यकर्मणि मनसोऽपि व्यापारो नास्ति, किमुत कायिकवाचिकव्यापारसंभावना तान् इत्थंभूतान लघुकर्मणस्तीर्थकरगणधरान् भावितात्मानगारान् वा 'भिक्खू ' भिक्षुः मुनिः 'ताणं' वाणं शरणम् 'परिव्वए' परिव्रजेत् स्वात्मनः संसारसागरादुद्धाराय गच्छेत् । एतान् संप्राप्य मुक्ति प्राप्नुयादिति भावः ॥३॥ __आरम्भं परिग्नदं च वर्जयित्वा साधुः कथं जीवनयात्रां निर्वहेदिति दर्शयति--"कडेसु" इत्यादि ।
मूलम्-- “कडेसु घोसमेसेजा, विऊ दत्तेसणं चरे । अगिद्धो विष्पमुक्को य ओमाणं परिवज्जए ॥४॥
छाया-- "कृतेषु ग्रासमेषयेत् विद्वान् दत्तैषणां चरेत् ।
अगृद्धो विप्रमुक्तश्च अपमानं परित्यजेत् ॥४॥ नहीं रखते तथा जो आरंभ से रहित है अर्थात् जो मन से भी सावध कार्य नहीं करते हैं-वचन और काय से सावध व्यापार की बात ही दूर रही ऐसे लघुकर्म तीर्थकर गणधर और भावितात्मा अनगारों की भिक्षु शरण ग्रहण करे। संसारसागर से अपनी आत्मा का उद्धार करने के लिए उन्हीं की शरण में जाना चाहिए। उनकी शरण में जाने से ही मुक्ति की प्राप्ति होती है ॥३॥
आरंभ और परिग्रह का त्याग करके साधु किस प्रकार जीवन निर्वाह कर सकता है ? यह दिखलाते हैं-" कडेसु" इत्यादि। મન, વચન અને કયા દ્વારા સાવધ કૃત્ય કરતા નથી, એવા લઘુકમ તીર્થકર, ગણધર અને ભાવિતાત્મા અણગારોનું શરણ ભિક્ષુએ લેવું જોઈએ સંસારસાગરને તરી જવાની અભિલાષાવાળા ભિક્ષુએ તેમનું જ શરણ સ્વીકારવું જોઈએ તેમના શરણે જવાથી જ મુક્તિની પ્રાપ્તિ થાય છે. ૩
આરભ અને પરિગ્રહને ત્યાગ કરીને, સાધુ કેવી રીતે જીવનનિર્વાહ કરી શકે છે? मा प्रश्नको उत्तर भापता सूत्र॥२ ४ छ - "कडेसु" त्या:
For Private And Personal Use Only