________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थ बोधिनी टीका प्र. अ. १ उ. ४ पूर्वोक्तवादिनां प्रति विदुषां कतम् ४०९ उत्कर्षरहितः जात्यादिमदरहितः ( अप्पलीणे ) अप्रलीनः परतीर्थिकेषु गृहस्थ पार्श्वस्थादिषु वा सम्बन्धमकुर्वाणः सन् (मज्झेण) मध्येन मध्यस्थभावेन रागद्वेषराहित्येन (जावए) यापयेत् संयमयात्रां निर्वहेत् ॥२॥
टीका-- 'वियं' विद्वान् स्वसमयपरसमयज्ञाता 'भिक्खू' भिक्षुः निरवद्यभिक्षणशीलः साधुः (तंच) तंच-पूर्वोक्तं देवोसब्रह्मोप्तादिवादिमतं 'परिन्नाय' परिवाय ज्ञपरिक्षया हेयरूपतया सम्यगवगम्य-यथा इमे मिथ्यात्वमोहग्रस्ताः सदसद्विवेकविकलाः न स्वस्मै हिताय न वा परस्मै हिताय समर्था इत्येवं पर्यालोच्य 'तेसु' तेषु पूर्वोक्तवादिषु (न मुच्छए) न मूछेत् आदेयतया गृद्धिं न कुर्यात् तेष्वासक्ति न विदध्यादित्यर्थः । तर्हि किं कुर्यादित्याह-'मुणि' मुनिः मनना मुनिः जिनप्रवचनरहस्यज्ञानसम्पन्नः 'अणुक्कसे' अनुत्कर्षः अष्टसु मदस्थानेषु कमपि मदमकुर्वाणः 'अप्पलीणे, अप्रलीनः परतीथिकेषु गृहस्थेषु कुल आदि के मद से रहित होता हुआ, · अन्यतीर्थिकों, गृहस्थों और पावस्थों (शिथिलाचारियों) आदि का सम्बन्ध न रखता हुआ मध्यस्थभाव से अपनी संयमयात्रा का निर्वाह करे ॥२॥
-टीकार्थस्वसमय और परसमय का ज्ञाता तथा निरवद्य भिक्षा हण करने वाला साधु पूर्वकथित देवकृत या ब्रह्मकृत जगत् आदि मानने वालों को ज्ञपरिज्ञा से हेय जान कर अर्थात् ये मिथ्यात्व मोह से गुप्त और सत् असत् के विवेक से रहित हैं, ऐसा समझ कर उन्हे ग्राहय न समझें, उनमें आसक्ति न करें। तो फिर क्या करे ? जिनप्रवचन के रहस्य के ज्ञान से सम्पन्नमुनि, आठ मदस्थानों में से किसी भी मद को न धारण करता हुआ, परतीथिंकों, પાર્થ (શિથિલાચારીઓ) આદિની સાથે સંબંધ રાખે જોઈએ નહીં. તેમણે મધ્યસ્થ ભાવે પિતાની સંચમયાત્રાને નિર્વાહ કરવો જોઈએ.
- 11 - સ્વસમય અને પરસમયના જ્ઞાતા તથા નિરવ (નિર્દેશ) ભિક્ષા ગ્રહણ કરનાર સાધુએ પૂર્વોકત દેવકૃત, બ્રહ્મકૃત આદિ જગત્ વિષયક માન્યતાઓનું પ્રતિપાદન કરનાર અન્યતીથિ કેને શપરિણા વડે જાણીને. એટલે કે તેઓ મિથ્યાત્વ મેહથી આવૃત્ત છે અને સત્ અસના વિવેકથી રહિત છે એવું સમજીને તેમની માન્યતાને અગ્રાહ્ય સમજીને તેમાં આસક્ત થવું જોઈએ નહીં. ત્યારે તેમણે શું કરવું જોઈએ? જિનપ્રવચનના રહસ્યના જાણકાર મુનિએ આઠ દસ્થાનમાંના કેઈ પણ મદસ્થાનનું સેવન કરવું જોઈએ નહીં. સુ. પર
For Private And Personal Use Only