________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१०
सूत्रकृताङ्गसूत्र पार्श्वस्थादिषु वा संपर्करहितो भूत्वा मज्झेण मध्येन मध्यस्थभावेन रागद्वेषराहित्येनेत्यर्थः (जावए) यापयेत् संयमयात्रां निर्वहेत् । अयं भावः-सम्यग्रज्ञानवान् मुनिः स्वसमयं परसमयं च पर्यालोक्य परतीथिकादिभिः सह सम्बन्धमकुर्वन् अपगताहङ्कारो रागद्वेषरहितः स्वसंयमयात्रां निर्वहेदिति ॥२॥ ___कथं ते परतीथिकाः स्वात्मनां परेषां च त्राणाय वा शरणाय वा न भवन्ति, ये त्राणाय भवन्ति ते च कथंभूता इत्यत्राह-"सपरिग्गहा" इत्यादि।
“सपरिंगहा य सारंभा, इह मेगेसि माहियं । अपरिग्गहा अणारम्भा भिक्खू ताणं परिवए ॥३॥
छाया-- "सपरिग्रहाश्च सारंभा इह एकेषामाख्यातम् ।
अपरिग्रहान् अनारंभान् भिक्षुत्राणं परिव्रजेत् ॥३॥ गृहस्थों और पार्श्वत्थ आदि के सम्पर्क से रहित होकर मध्यस्थभाव से अर्थात् रागद्वेष से रहित होकर संयमयात्रा का निर्वाह करे ॥२॥
परतीर्थिक अपने और दूसरों के लिए त्राण या शरण क्यों नहीं होते और जो त्राण या शरण होते हैं, वे कैसे होते हैं यह कहते है-" सपरिग्गहा " इत्यादि।
शब्दार्थ-'सपरिग्गहा-सपहिग्रहाः' परिग्रह वाले 'य-च' और 'सारंभा सारम्भाः ' प्राणातिपातादि आरंभ करने वाले जीव, मोक्ष प्राप्त करते हैं यह 'इहं-इह' मोक्षके विषय में 'एगेसिं-एकेषां' कोई कोई दर्शनवादिकों का 'आहियं-आख्यतम्' कथन हैं 'भिक्खू-भिक्षुः' जिनाज्ञाराधक 'अपरिग्गहा તેણે પરતીર્થિક, ગૃહસ્થ અને પાર્ધ (શિથિલાચારીઓ)ના સંપર્કથી રહિત થઈને, મધ્યસ્થ ભાવે (રાગદ્વેષથી રહિત થઈને પિતાની સંયમયાત્રાને નિર્વાહ કરે જોઈએ. છે ગાથા રા
હવે સૂત્રકાર એ વાતનું સ્પષ્ટીકરણ કરે છે કે પરતીથિકે શા કારણે અન્યને શરણ भावाने असम छ, भने त्रा (शर) सापना२ वा डाय छे. “सपरिग्गहा त्याह
शहाथ-'सपरिग्गहा-सपरिग्रहाः' परियाणा 'य--च' अने 'सारभा-सारम्भा': પ્રાણાતિપાત વગેરે આરંભ કરવાવાળા જીવ, મોક્ષ પ્રાપ્ત કરે છે. આ “હંદુ’ મેક્ષના विषयमा 'पगेसिं-पकेषां निवानु 'आहिय-आख्यातम्' था। भिक्ख-- भिक्षुः न भगवान्नी आज्ञानु पासन ४२ना२ 'अपरिग्गहा-अपरिग्रहान्' परियडया
For Private And Personal Use Only